SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २७३ भवति । स्तोकाद् मुक्तः, स्तोकेन मुक्तः ; अल्पाद् मुक्तः, अल्पेन मुक्तः; कृच्छ्राद् मुक्तः, कृच्छ्र ेण मुक्तः; कतिपयाद् मुक्तः, कतिपयेन मुक्तः । सत्त्व इति किम् ? स्तोकेन विषेण हतः, अल्पेन मधुना मत्तः, कृच्छेण भोजनेन निर्विण्णः ; विषादिद्रव्यसामानाधिकरण्यादत्र सत्त्ववृत्तिता । करण इति किम् ? क्रियाविशेषणे मा भूत् - स्तोकं चलति । इह च स्तोकादीनामसत्त्व - 5 वाचित्वाद् द्वित्व-बहुत्वाऽसंभवे एकवचनमेव । [ पा० २. सू० ८०.] " स्तोकस्य चाऽभिनिर्वृ त्तेरनिर्वृ त्तेश्च तस्य वा । प्रसिद्धि करणत्वस्य, स्तोकादीनां प्रचक्षते ।। १ ।। " ७६ ।। न्या० स० -- स्तोकाल्प० । यतः स्तोकत्वादेर्निमित्ताद् द्रव्ये विशेष्ये स्तोकादिशब्दप्रवृत्तिः स गुग्गोऽसत्त्वं शब्दस्य प्रवृत्तिनिमित्तमित्यर्थः । तेनैव वेति - प्रसत्त्वरूपेण, 10 अयमर्थ:- तिरोहितधनादि विशेष्यं स्तोकादिरूपेणैव सामान्यात्मनाऽभिधीयमानं घनादिरूपव्यावृत्तं स्तोकादिरूपापन्न द्रव्यं गुणः क्रिया वा यदा प्रतीयते तदा द्रव्याद्यसत्त्वमिति । श्रसत्त्ववाचित्वादिति-द्रव्यस्यैव विशेषसंख्यायोगित्वादिति शेषः । दित्वबहुस्वासंभवे इति - एकत्वनिबन्धनैकवचनस्यापि असंभवे प्रोत्सर्गिकमेकवचनम् । स्तोकाल्पादिशब्दानां स्तोकत्वाद्यर्थाभिधायकत्वेनासत्त्ववाचित्वात् क्रियां प्रति साधकतम 15 त्वाभावात् करणत्वाभावे कथमनेन पञ्चमीत्याशङ्कायाममीषां पूर्वाचार्य प्रसिद्धया करणत्वमाह । यद्वा स्तोकेन राहुणा मुक्तः शशीत्यादौ मोचनामोचनलक्षणं क्रियाद्वयं विद्यते, यतः स्तोकेन मुक्त इति, कोऽर्थः ? किञ्चिन्मुक्तः किञ्चिदमुक्त इत्यर्थः, ततश्च कस्याः क्रियाया अपेक्षया अत्र करणसंज्ञेत्याह - स्तोकस्येत्यादि - स्तोकस्याऽभिनिर्वृत्ति निष्पत्ति, स्तोकस्य चानिवृत्तिमनिष्पत्तिमाश्रित्य करणत्वप्रसिद्धिमाचक्षते 20 स्तोकादीनां, पूर्वाचार्या: ।। २. २. ७६. ।। अज्ञाने ज्ञः षष्ठी ॥। २. २. ८० ॥ अज्ञानेऽर्थे वर्तमानस्य जानातेः संबन्धिनि करणे वर्तमानाद् गौरणान्नाम्न एक-द्वि-बहौ यथासंख्यं 'ङसोसाम्' लक्षरणा षष्ठी विभक्तिर्भवति । वेति निवृत्तम् । सर्पिषो जानीते - सर्पिषा करणभूतेन प्रवर्तत इत्यर्थः, प्रवृत्तिरत्र जानातेरर्थः ; 25 एवं सर्पिषोर्जानीते, सर्पिषां जानीते; अथवा - सर्पिषि रक्तो विरक्तो वा चित्तभ्रान्त्या सर्वमेवोदकादि सर्पीरूपेण प्रतिपद्यत इति मिथ्याज्ञानवचनोऽत्र जानाति:, मिथ्याज्ञानं चाज्ञानमेव भवति । अज्ञान इति किम् ? स्वरेण पुत्रं
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy