SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ [पा० २. सू० ६९-७१.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २६७ विभक्त्या उपपदविभक्तिस्तदपेक्षणाद् बहिरङ्गा चतुर्थी बाध्यते उपपदविभक्त : कारकविभक्तिर्बलोयसीइति न्यायात्, ननु कारकविभक्तिरपि क्रियापदापेक्षिणीति कथमन्तरङ्गा? नैष दोषः-कारकस्य क्रियामात्रसंबन्धाव्यभिचारात् स्वरूपान्तर्गतैव सापेक्षा। यद्यवमिति-कारकविभक्त्या द्वितीयया बाध्यमाना कथमत्र चतुर्थीति प्रश्नार्थः । "स्वयंभुवे नमस्कृत्य, ब्रह्मणेऽमिततेजसे । मुनिप्रणीतान् विविधान्, मन्त्रान् व्याख्यामि शाश्वतान् ।। १ ।।" ।। २. २. ६८ ।। पञ्चम्यपादाने । २. २. ६६ ॥ अपादाने कारके गौणानाम्नो यथासंख्यमेक-द्वि-बहौ 'सि-भ्यां-भ्यस्' लक्षणा पञ्चमी विभक्तिर्भवति । ग्रामादागच्छति, पर्वतादवरोहति,10 गोदाभ्यामागच्छति, यवेभ्यो गां वारयति, कुसूलात् पचति, बलाहकाद् विद्योतते विद्युत्, चौराद् बिभेति ।। ६६ ।। आङावधी ॥२. २. ७० ॥ अवधिर्मर्यादा, अभिविधिरपि तद्विशेष एवेति तस्यापि ग्रहणम् ; अवधौ वर्तमानात् अाङा युक्ताद् गौणानाम्नः पञ्चमी भवति । आ पाटलिपुत्राद्15 वृष्टो मेघः, पाटलिपुत्रमवधीकृत्य तद्वयाप्याऽव्याप्य वा वृष्ट इत्यर्थः; श्रा कुमारेभ्यो यशो गतं गौतमस्य ।। ७० ।। न्या० स०--आङाव०। प्रवृत्तस्य यत्र निरोधः स मर्यादा, मर्यादाभूतमेव यदा क्रियया व्याप्यते तदाऽभिविधिः । पाटलिपुत्रमवधीकृत्येति-एतावानर्थ प्राङा द्योत्यते ।। २.२.७० ।। 20 पर्यपाभ्यां वज्य ॥ २. २. ७१ ॥ वये-वर्जनीयेऽर्थे वर्तमानात् पर्यपाभ्यां युक्ताद् गौणान्नाम्नः पञ्चमी भवति । परि पाटलिपुत्राद् वृष्टो मेघः, परि परि पाटलिपुत्राद् वृष्टो देवः; अप पाटलिपुत्राद् वृष्टो देवः, पाटलिपुत्र वर्जयित्वेत्यर्थः । वयं इति किम् ? अपशब्दो मैत्रस्य ।। ७१ ।। 25
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy