________________
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० २. सू० ५.]
आहारार्थः-भुङ्क्ते बटुरोदनम्, भोजयति बटुमोदनम् ; अश्नाति बटुर्भक्तम्, प्राशयति बटुं भक्तम् । शब्द क्रियः-जल्पति मैत्रो द्रव्यम्, जल्पयति मैत्रं द्रव्यम्; एवमालापयति मित्रं मैत्रम्, संभाषयति मैत्रं भार्याम्, शब्दव्याप्यः-शृणोति शब्दं मैत्रः, श्रावयति शब्दं मैत्रम्, अधीते बटुर्वेदम् ; अध्यापयति बटु वेदम् ; एवं-जल्पयति मित्रं वाक्यम्, विज्ञापयति गुरुं 5 वाक्यम्, उपलम्भयति शिष्यं विद्याम् । नित्याकर्मकः-प्रास्ते मैत्रः, प्रासयति मैत्रं चैत्रः; शेते मैत्रः, शाययति मैत्रं चैत्रः । नित्यग्रहणं पूर्वत्राविवक्षितकर्मकपरिग्रहार्थम्, अन्यथा विभागो न ज्ञायेत । काला-ऽध्व-भाव-देशैश्च सर्वेऽपि धातवः सकर्मका एवेत्यन्यकर्मापेक्षया नित्याकर्मका वेदितव्याः । गत्यर्थादीनामिति किम् ? पचत्योदनं चैत्रः, पाचयत्योदनं चैत्रेण मैत्रः ।
- 10
___ अरिणक्कर्तेत्येव-गमयति चैत्रो मैत्रम्, तमपरः प्रयुक्त -गमयति चैत्रेण मैत्रं जिनदत्तः । नयत्यादिवर्जनं किम् ? नयतेः प्रापणोपसर्जनप्राप्त्यर्थत्वेन गत्यर्थत्वात् खाद्यद्योराहारार्थत्वात् ह्वाशब्दायक्रन्दां च शब्दकर्मकत्वात् कर्मत्वे प्राप्ते प्रतिषेधार्थम्-नयति भारं चैत्रः, नाययति भारं चैत्रेण ; खादयत्यपूपं मैत्रेण, प्रादयत्योदनं मैत्रेण, ह वाययति चैत्रं मैत्रेण, शब्दाययति चैत्रं मैत्रेण,15 क्रन्दयति मित्रं मैत्रेण; कर्मसंज्ञाप्रतिषेधात् स्वव्यापाराऽऽश्रयं कर्तृत्वमेव । प्रेषणा-ऽध्येषणादिना प्रयोजकव्यापारेण णिगन्तवाच्येनाणिक्कर्तुाप्यत्वात् कर्मसंज्ञा सिद्धव, नियमार्थं तु वचनम्-प्रयोजकव्यापारेण व्याप्यमानस्य गत्यर्थादिसम्बन्धिन एव प्रयोज्यस्य कर्तुः कर्मसंज्ञा भवति ; तेनाऽन्यधातुसम्बन्धिनः कर्तृ त्वमेव भवति ॥ ५ ॥
20
न्या० स०--गतिबोधा० । न विद्यते कर्म येषां तेऽकर्माणः, नित्यमकर्माण इति विस्पष्टपटुवत् समासः, ततो द्वन्द्वात् षष्ठीबहुवचनम् । आहारस्य सुप्रसिद्धत्वाद् गतिबोधयोः स्वरूपमाह-गतिः-देशान्तरप्राप्तिरिति । बुध्यते शिष्यो धर्मम्-अत्र हि बुध्यादयश्चक्षुरादीन्द्रियसाधनज्ञानविशेषस्याप्रतिपादनात् सामान्यबोध एव वर्तन्त इत्यर्थः । दर्शयति रूपतर्कमिति-रूपं तर्कयतीति "कर्मणोऽण्" [ ५. ३. १४. ] इत्यरिण रूपतर्कः,25 कर्षणाप्यत इति “भुजि-पत्यादिभ्यः०" [ ५. ३. १२८. ] इति कर्मण्यनटि "पूर्वपदस्थ०" । २. ३.६४. [इति गत्वे प्रज्ञादित्वात् स्वाथऽणि कार्षापरणः, अत्र दृश्यादीनां चक्षरादिसाधनजनितज्ञानविशेषवृत्तीनां विशेषबोधार्थतेत्यर्थः। अन्ये विति-ते हि गत्यादिसूत्रे