SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २०० ] बृह वृत्तिलधुन्याससंवलिते पा० १. सू० १००-१०१.] मास-निशा-99सनस्य शसादौ लुग वा ॥ २. १. १०० ॥ एषां शसादौ स्यादौ परे लुगन्तादेशो वा भवति । मासः, मासान् ; मासि, मासे; निशः, निशाः; निशि, निशायाम् ; निभ्याम्, निशाभ्याम् ; निच्छु, निशासु; आसनि, आसने। शसादाविति किम् ? मासौ, मासाः, मासरूप्यः ।। १०० ।।। न्या० स०-मास-निशा०। स्यादाविति-स्यादेरन्यः शसादिर्न सम्भवतीति स्यादावुदाहारि, अथ “संख्यैकार्थात्०" [७. २. १५१.] इति शस्संभवस्तदादिशब्दस्याकलादीनामसंभवेनानर्थक्यम्, यद्वा मण्डूकप्लुत०* न्यायेन स्यादिरनुवर्तनीय इति, आदिशब्दस्य व्यवस्थावाचित्वाद् वा स्यादिरेव लभ्यते । मासशब्दस्य भ्याम्यनेनान्तलोपे प्रसिद्ध बहिरङ्गम०% इति अकारस्थानित्वेन "सो रुः" [२.१.७२.] इति रुत्वाभावे10 "धुटस्तृतीयः" [२. १. ७६.] इति दत्वे तु न्यायानित्यत्वात्-माद्भयामिति मन्यते भाष्यकृत्, दुर्गस्तु-मास्भ्यामिति, स्वमते तु द्वयमपि भवति । निज्म्यामिति-पत्र निश्शब्दे सत्यपि निशाग्रहणं निज्म्यामित्यस्य सिध्यर्थं, निश्शब्दस्य हि भ्यामि निडभ्यामित्येव भवति, क्विबन्तत्वाद् धातुत्वे “यजसृज०" [ २. १. ८७. ] इत्यादिना षत्वप्राप्तेः ॥ २. १. १०० ॥ दत-पाद-नासिका-हृदया-सुग-यूषोदक-दोर्यकृच्छकृतो दत्-पन्न म-हासन्-यूषन्नुदन्-दोषन् यकश्-शकन वा ॥ २. १. १०१॥ दन्तादीनां यथासंख्यं शसादौ स्यादौ परे दत् इत्येवमादय आदेशा वा भवन्ति । दन्त-दतः, दन्तान् पश्य; दता, दन्तेन ; दद्भ्याम् ३, दन्ताभ्याम् ३; 20 दद्भिः , दन्तैः; दत्सु, दन्तेषु; पाद-पदः, पादान्; पदा, पादेन; नासिकानसः, नासिकाः; नसा, नासिकया; हृदय-हृदि, हृदये; असृज्--अस्ना, असृजा; यूष--यूष्णा, यूषण; उदक--उना, उदकेन; दोस्--दोष्णा, दोषा; यकृत्--यक्ना, यकृता; शकृत्-शक्ना, शकृता; शक्नि, शकनि, शकृति । शसादावित्येव-दन्तौ, दन्तकल्पः ।। १०१ ।। न्या० स०-दन्तपाद० । ननु पूर्वेश्छन्दोविषयत्वमेषामुक्तमिति “मास-निशा." [२. १. १००.] इत्यादि सूत्रं निरर्थकम्, सत्यम्-भाषायामपि क्वचित् पदादयः प्रयुज्यन्त इति ज्ञापनार्थत्वात् , अत एव प्रविरलप्रयोगविषयत्वात् सर्वासु विभक्तिषु नोदाह्रियते । 25
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy