SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ [पा० १. सू० १३.] श्रोसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ १४७ भवति-त्वं पुत्रोऽस्य त्वत्पुत्रः, मत्पुत्रः; एवमुत्तरेष्वपि । प्राक् चाक इति किम् ? 'त्वकम्' 'अहकम्' इत्यत्राक: श्रुतिर्यथा स्यात्, अन्यथा पूर्वमकि सति *तन्मध्यपतितस्तद्ग्रहणेन गृह्यते इति न्यायात् साकोरप्यादेशः स्यात् । केचित् तु 'त्वां मां चाऽऽचष्टे' इति णौ त्व-मादेशे वृद्धौ क्विपि मन्तयोरेव त्वा-ऽहादेशविधानात् सौ-त्वाम्, माम्, इति, धातोरेव वृद्धिरिति मते-त्वम्, , मम्, इत्येव च भवतीति मन्यन्ते, ते हि प्रकृतिमात्रस्याऽऽदेशान् जे-जस्-सीनाममादेशं उसस्त्वकारं चेच्छन्ति ।। १२ ।। न्या० स०-त्वमहनित्यादि । सिनेति किम् ? ननु साविति कृते “दीर्घड्याब्०" [१. ४. ४५.] इत्यादिना सेलुकि च सर्वे प्रयोगा निष्पद्यन्त इति, न-"युष्मदस्मदो:" [ २. १. ६. ] इत्यात्वं स्यात्; आदेश विधानसामर्थ्यान्न भविष्यतीति चेत् ? सत्यम्-10 तदा प्रात्वाभावेऽस्यापि से: शेषत्वं स्यात्, तथा च “मोर्वा" [२. १. ६. ] इति वालोपः स्यात, पक्षे च चरितार्थता सूत्रस्य स्यादिति । त्वकम अहकमिति-"युष्मदस्मदोऽसोभादि०" [७. ३. ३०.] इति अक् । पूर्वमकीति-"निरपेक्षत्वेनान्तरङ्गत्वात् । केचित् विति-पाणिनीयादयः । त्वमादेशे वृद्धाविति-त्वादयतीति वाक्ये कृते क्विप् । स्वाहादेशविधानादिति-त्वा-ऽहादेशौ न भवत इति शेषः। धातोरेव वृद्धिरिति मते तु-त्वदयतीति15 वाक्यम् । ननु तन्मते-त्वम्, अहं, यूयम्, वयमित्यादयः कथं सिध्यन्तीत्याह-ते हि । प्रकृतिमात्रस्येति-विभक्तिरहितस्येत्यर्थः । आदेशानिति-"तुभ्यमह्यौ ङयि०" [ पा० ७. २.६५. ] "यय-वयौ जसि." [पा० ७.२.६३. ] "त्वा-ऽहौ सौ०" [पा० ७.२.६४.] इति तुभ्यादीन् आदेशान्, ङ-जस्-सीनां “ङ प्रथमयोरम्" [पा० ७. १. २८.] इत्यमादेशम्, ङसस्तु "युष्मदस्मद्भयां ङसोऽश् [पा० ७. १. २७. ] इत्यकारं चेच्छन्तीत्यर्थः ।20 स्वमते तु-त्वमहमित्येव भवति ।। १२ ॥ यूयं वयं जसा ॥ २. १. १३ ॥ युष्मदस्मदोः स्वसम्बन्धिनाऽन्यसम्बन्धिना वा जसा सह यथासंख्यं 'यूयं वयम्' इत्येतावादेशौ भवतः, प्राक् चाकः । यूयम्, वयम् ; परमयूयम्, परमवयम्; प्रियस्त्वं प्रियौ युवां प्रिया यूयं च येषां ते-प्रिययूयम्, प्रियवयम् ; 25 अतिक्रान्तास्त्वां युवां युष्मान् वा- अतियूयम्, अतिवयम् । जसेति किम् ? यूयं पुत्रा अस्य-युष्मत्पुत्रः, अस्मत्पुत्रः । प्राक् चाक इत्येव ? यूयकम्, वयकम् ।। १३ ।। न्या० स०-यूयं वयमित्यादि। प्रियस्त्वं प्रियौ युवामिति वाक्ये एकत्व
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy