SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ १०६ ] बृहद्वृत्ति-लधुन्याससंवलिते [पा० ३. सू० ३२-३३.] भवति, अस्त्रियाः-स्त्रीशब्दं वर्जयित्वा। श्रीणाम्, श्रियाम्; भ्र रणाम्, भ्र वाम्; अतिश्रीणाम्, अतिश्रियाम्, पृथुश्रीणाम्, पृथुश्रियाम्, अतिभ्र रणाम्, अतिभ्र वाम्, पृथुभ्र णाम्, पृथुभ्र वां स्त्रीणां पुरुषाणां वा; शोभना धीरेषां सुधीनाम्, सुधियाम् । इयुव इत्येव ? प्रधीनाम्, वर्षाभूणाम् । स्त्रीदूत इत्येव ? यवक्रियाम्, कटप्रुवाम्, सुष्ठु ध्यायन्तोति सुधियाम् । अस्त्रिया 5 इत्येव ? स्त्रीणाम्, परमस्त्रीणाम्, उत्तरेण नित्यमेव; नपुंसकेऽपि ह्रस्वत्वेन भाव्यमित्युत्तरेण नित्यमेव-अतिश्रीणाम्, अतिभ्रूणां कुलानामिति ।। ३१ ॥ न्या० स०-आमो नाम् वेति । षष्ठीबहुवचनस्येति-अत्र डिस्थानिकस्य सानुबन्धत्वादपरस्य चासम्भवात् स्याद्यधिकाराच्च षष्ठीबहुवचनस्यैवामो ग्रहणम् ।। ३१ ।। 10 ह्रस्वाsपश्च ॥ १. ४. ३२ ॥ ह्रस्वादाबन्तात् स्त्रीदूदन्ताच्च शब्दात् परस्यामः स्थाने 'नाम्' इत्ययमादेशो भवति । ह्रस्व-श्रमणानाम्, संयतानाम, वनानाम्, धनानाम्, मुनीनाम्, साधूनाम्, बुद्धीनाम्, धेनूनाम्, पितृ णाम्, मातृ णाम् ; प्राप्खट्वानाम्, बहुराजानाम्; स्त्रीदूतः-नदीनाम्, वधूनाम्, स्त्रीणाम्, लक्ष्मीनाम् । स्त्रीशब्दवजितयोरियुवादेशसम्बन्धिनोः स्त्रीदूतोः पूर्वेण विकल्प एव-15 श्रीणाम्, श्रियाम्; भ्र पाम्, भ्र वाम् । ह्रस्वापश्चेति किम् ? सोमपाम्, सेनान्याम् ॥ ३२ ॥ न्या० स०-ह्रस्वेत्यादि । पूर्वेण विकल्प एवेति-इयुवस्थानित्वेन विशेषविहितत्वादिति शेषः ॥३२॥ संख्यानां ष्र्णाम् ॥ १. ४. ३३ ॥ 20 रेफ-षकार-नकारान्तानां संख्यावाचिनां शब्दानां सम्बन्धिन आमः स्थाने 'नाम्' इत्ययमादेशो भवति । चतुर्णा [ए], षण्णाम्, पञ्चानाम्, सप्तानाम्, परमचतुर्णाम्, परमषण्णाम्, परमपञ्चानाम् । तत्सम्बन्धि विज्ञानादिह न भवति-प्रियचतुराम्, प्रियषषाम्, प्रियपञ्च्चाम् । सङ्ख्यानामिति किम् ? गिराम्, विपुषाम्, यतिनाम् । ष्र्णामिति किम् ? त्रिंशताम्,25
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy