________________
ε६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[ पा० ४. सू० १२-१३.]
न सर्वादिः ॥ १.४. १२ ।।
द्वन्द्व समासे सर्वादिः सर्वादिर्न भवति, सर्वं सर्वादिकार्यं न भवतीत्यर्थः । पूर्वा ऽपराय, पूर्वा-परात्, पूर्वा ऽपरे, कतर - कतमानाम्, दक्षिणोत्तर-पूर्वाणाम्, अत्र "सर्वादयोऽस्यादी” [ ३.२६१.] इति पुंवद्भावो भवत्येव तत्र भूतपूर्वस्यापि सर्वादेर्ग्रहणात् । कतर कतमकाः, अत्र सर्वादित्वनिषेधादक्प्रत्य - 5 याभावे कप्प्रत्यये सति स्वार्थिकप्रत्ययान्ताग्रहरणाद् " द्वन्द्व े वा" [१. ४. ११.] इति जस इर्न भवति ।। १२ ।।
न्या० स०-न सर्वादिरिति । सर्वादिकार्यमिति सर्वादिकार्यं कर्मतामापेदानं न प्राप्नोतीत्यर्थः, प्राप्तावपि परस्मैपदमते । कतर - कतमकाः स्वार्थिकप्रत्ययान्ताग्रहरणं डतरतमग्रहणेन ज्ञापितम्, तौ च प्रकृतेरन्ते समागच्छतस्ततोऽन्योऽपि स्वार्थिकः प्रत्ययो | 0 योऽन्ते समभ्येति तदन्तस्यैवाग्रहणम् तेन प्रक्प्रत्यये सति एतत्प्रकरणविहितं कार्यं भवत्येव, ततः 'सर्वके' इति सिद्धम् ।। १२ ।।
तृतीयान्तात् पूर्वा-श्वरं योगे ।। १. ४. १३ ॥
‘पूर्व प्रवर' इत्येतौ सर्वादी तृतीयान्तात् पदात् परौ योगे-सम्बन्धे सति सर्वादी न भवतः । मासेन पूर्वाय, मासपूर्वाय; संवत्सरेणावराय, संवत्सरा-15 वराय; मासेनावराः, मासावराः । तृतीयान्तादिति किम् ? ग्रामात् पूर्वस्मै, पूर्वस्मै मासेन, प्रवरस्मै पक्षेण । पूर्वावरमिति किम् ? मासपरस्मै । योग इति किम् ? यास्यति चैत्रो मासेन, पूर्वस्मै दीयतां कम्बलः ।। १३ ।।
27
11
न्या० स० - तृतीयान्तादित्यादि । "अश्ववडव ० ' [ ३. १. १३१. ] इति पूर्वशब्दस्यावरेण स्वेन समाहृतिर्भरिष्यत इति सूत्रत्वात् समाहारः, कर्मधारयो वा पूर्वावय-20 योगादि । योगे सम्बन्धे इति- योग एकार्थीभावो व्यपेक्षा चोभयं गृह्यते । मासपूर्वायेति"ऊनार्थ ०' [ ३. १६७ ] इति समासः, लुाया अपि तृतीयायाः "स्थानीवा०" [७. ४. १०६.] इति स्थानित्वेन तृतीयान्तत्वम्, “लुप्यय्वृल्लेन त्” [ ७. ४. ११२. ] इति परिभाषया पूर्वस्य यत् कार्यं लुपि निमित्तभूतायां तदेव निषिध्यते, अतः "स्थानीवावर्णविधौ” [ ७. ४. १०६ ] इति स्थानित्वं ततस्तृतीयान्तत्वं सिद्धम् । ननु यास्यति 25 चैत्रो मासेनेत्यत्र योगग्रहरणं विनाऽपि "समर्थ: पदविधि:" [ ७. ४. ११२. ] इति न्यायेन भविष्यति निषेधः, किं योग ग्रहणेन ? उच्यते - योगग्रहरणादन्यदपि सिद्धम् - अपरैः सामान्येन तृतीयान्तेन योगे प्रतिषेधः कृतः, न तृतीयान्तात् तेषां मते पूर्वाय मासेनेत्यपि भवति,