________________
३७
परस्मैधातवः २८४-३०१] स्वोपझं धातुपारायणम् ।
२९५ बद स्थैर्ये । ओष्ठ्यादिः । वद व्यक्तायां वाचि इति तु दन्त्योष्ठयादिः। बदति। बद्यते। क्ते बदितम् । उणादौ “ऋच्छि -चटि-" (उ० ३९७) इति अरे बदरी बदरम् । पकारादिरयमिति कण्वः, पदति ।।
२९६ खद हिंसायां च । चकारात् स्थैर्ये । खदति । अचि भिदादित्वाद् वाऽङि खदा । उणादौ. "मदि-मन्दि-” (उ० ४१२) इति इरे खदिरः ॥
२९७ गद व्यक्तायां वाचि । गदति । जगाद । “नेा-दा-" २।३।७९। इति नेर्णत्वे प्रणिगदति, प्रण्यगदत् । प्रण्यागदत् , “पदेऽन्तरे-” २।३।९३॥ इत्यत्राऽऽडो वर्जनाद् आङ्ग्यवायेऽपि णत्वम् । “यम-मद-" ५।१।३०। इत्य गुणसर्गाद ये गद्यम् । सोपसर्गाद ध्यणि निगाद्यो धर्मः। अचि गदः। भिदादित्वादङि गदा । “अजातेः-" ५।१।१५४। इति णिनि अनुगादी । “नेर्नद-"५।३।२६।। इति वाऽलि निगदः, निगादः । उणादौ “कनि-गदि-" (उ० ८) इति अः स्वरूपद्वित्वं च, गद्गदो- 10 ऽव्यक्तवाक्, गद्गदमव्यकवचनम् । गदण् गर्जे अदन्तः, गदयति ॥
२९८ रद विलेखने । विलेखनम्-उत्पाटनम् । रदति । रराद । अनटि रदनम् । नन्द्यादित्वादने रदनः । अचि रदः ।
२९९ णद ३०० लिक्ष्विदा अव्यक्ते शब्दे । शब्दमात्रे इत्यन्ये । “पाठे धात्वादेर्णो नः"२।३। ९७). इति नत्वे नदति । “अदुरुपसर्गा-"२।३।३७) इति णत्वे प्रणदति । "नेा-" २।३।७९। 1b इति नेर्णत्वे प्रणिनदति । अचि नदः । गौरादित्वादै ड्यां नदी । “कर्तुणिन्"५।१।१५३॥ इति णिनि "पूर्वपदस्थात्-" २३१६४।इति णत्वे च खर इव नदति खरणादी, असञ्ज्ञायां तु खरनादी। 'नेर्नद-" ५।३।२६। इति वालि निनदः, निनादः। उणादौ "दा-भू-क्षणि-" (उ० ७९३) इति अनुङि नदनुर्मेघः । नदण भासार्थ: नादयति, अनादयति ॥ विश्विदा । वेदति । चिक्ष्वेद । यङि चेश्विद्यते यङ्लुपि चेक्ष्विदीति चक्ष्वेत्ति। इटि क्ष्वेदिता, क्ष्वेदितुम् । आदित्त्वात् क्तयोर्नेट् 20 विष्णः, विण्णवान् । “नवा भावारम्भे" ४।४७२। इति वेटि विण्णम् क्ष्वेदितमनेन । प्रविण्णः प्रक्ष्वेदितः, अत्र "न डीङ्-शीङ्-" ४।३।२७। इतीटि कित्त्वाभावाद्गुणः। जीत्त्वाद् "ज्ञानेच्छा-ऽर्चा " ५।२।९२। इति सत्यर्थे क्तः, विद्यते क्ष्विण्णः । अनुस्वारेदयमित्येके, तन्मते इडभावे श्वेत्ता, श्वेत्तुम् । डान्तोऽयमित्येके, श्वेडा ॥
३०१ अर्द गति-याचनयोः । अर्दति । “अनातो-' ४।१।६९। इत्यात्वे ने च आनर्द । सनि 25 "अयि रः" ४।१।६। इति रस्य द्वित्वाभावे अदिदिषति । ग्रहादित्वाद् णिनि समर्दी। नन्द्यादित्वाद् अने जनार्दनः । “सं-नि-वेरर्दः" ४।४।६३। इति क्तयोर्नेट्, समर्णः, न्यर्णः, व्यर्णः। "अविदूरेऽभेः"
१ "ऋवर्णव्यञ्जनाद् ध्यण्" ५।१।१७॥ इति सूत्रेण ॥ २ "गौरादिभ्यो मुख्याद डीः” २।४।१९। ३ “आदितः” ४४७॥ इति सूत्रेण ॥ ४ अत्र दान्तत्वात् “रदादमूर्छ-मदः क्तयोर्दस्य च" ४।२।६९। इति सूत्रेण क-कवतोः तस्य तद्योगे धातोर्दश्च नः, "रणवर्णाद नो ण-"२।३।६३।इति नस्य णः ।