SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ परस्मैधातवः ३९-६१] स्वोपलं धातुपारायणम् । ४७ पैं ४८ ओवैं शोषणे। पायति, अस्य पारूपं लाक्षणिकमिति "श्रौति-" ४।२।१०८। इति पिबादेशो न भवति । अशित्यात्वे पपौ। अनुस्वारेत्वाद् नेट् , पाता । णौ "पा-शा-" ४।२।२०। इति येऽन्ते पाययति। क्ये निपीयते । आशिष्येत्वे पेयात् । पां पाने पिबति । पांक रक्षणे पाति ॥ ओ३ । वायति । ववौ । वाता। ओदित्त्वात् "सूयत्यादि-"४।२।७०। इति क्तयोस्तस्य नत्वे वानः वानवान् । उणादौ "कृ-वा-पा-जि-" (उ० १) इत्युणि वायुः । वांक् गति-गन्धनयोः वाति ॥ 5 ४९ ष्ण वेष्टने । स्नायति, "षः सो-"२।३।९८॥ इति सत्वम् । अशित्यात्वे सनौ । अनुस्वारेत्त्वात् नेट् , माता । उणादौ "कृ-वा-पा-जि-" (उ० १) इत्युणि स्नायुः । ष्णांक शौचे साति । ष्णांक शौचे इत्यत्र दर्शितप्रयोगा अत्राप्यूयाः, वेष्टने मायतीति प्रयोगार्थत्वादिहैतत्पाठस्य ॥ अथ कान्ताः पञ्च सेटश्च ५० फक नीचैर्गतौ । अकारः श्रुतिसुखार्थः, एवं शेषेष्वदन्तेषु । नीचैर्गतिर्मन्दगमनम् अस- 10 द्वयवहारो वा । फक्कति । पफक्क । फक्किता । "केटो-" ५।३।१०६। इत्यप्रत्यये फक्का । ते फक्ति निगीर्णम् ॥ ५१ तक हसने । सहने इत्यन्ये । तकति । तकिता । "शकि-तकि-"५।१।२९। इति ये तक्यम् ॥ . ५२ तक कृच्छ्रजीवने । उदिद् "उदितः स्वरान्नोऽन्तः” ४।४।९८। इति नागमार्थः । तति, 15 आतङ्कति । तैशिष्यति । घनि आतः ॥ ५३ शुक गतौ । शोकति । शुशोक। शोकिष्यति। "नाम्युपान्त्य-"५।१५४। इति के शुकः। उणादौ “शुक-शी-मूभ्यः कित्" (उ० ४६३) इति ले शुक्लः॥ ५४ बुक्क भाषणे । भषणे इत्यन्ये। भषणं भर्त्सनम् । बुक्कति श्वा । बुकिष्यति । "क्तेटो-" ५।३।१०६। इत्यप्रत्यये बुक्का ॥ 20 'अथ खान्ता द्वाविंशतिः सेटश्व ५५ ओख ५६ राख ५७ लाख ५८ द्राख ५९ धाख शोषणा-ऽलमर्थयोः । ओखति । "उपसर्गस्यानिणेघेदोति" १।२।१९। पोखति । "गुरुनाम्यादेः-" ३।४।४८। इत्यामादेशे ओखाञ्चकार। ऋदित्त्वाद् ऊपरे णौ “उपान्त्यस्या-" ४।२।३५॥ इति न ह्रस्वः, मा भवानोचिखत् । ऋदित्त्वादेव चौतो नेत्सञ्ज्ञा प्रयोगित्वाच ॥ राख । राखति । अरराखत् ॥ लाख । लाखति । अललाखत् ।। 25 द्राख । दाखति । अदद्राखत् ॥ धाख । धाखति । अदधाखत् । केचिदमुं नाधीयते ॥ - ६० शाख ६१ श्लारव व्याप्तौ। शाखति । ऋदित्त्वात् अशशाखत्। अचि "क्तेटो-" ५।३।१०६। इत्यप्रत्यये वा शाखा । उणादौ "कृ-शक्-"(उ० १६०) इत्योटे शाखोटो वृक्षः। शाखेरिदेतौ चातः” (उ० ४००) इत्यरे शिखरम् , शेखरः॥ लाख । लाखति । अशलाखत् ॥ १ नेट् सं१ सं२ त० प्र० मु० नास्ति ॥ २ मातविष्यति खे॥ धा० पा० ३
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy