________________
१३
परस्मैधातवः २१-२७] स्वोपचं धातुपारायणम् । (उ०२७) इत्यके सरकः। "सृणीका-" (उ०५०) इतीके निपातनात् सृणीका। "दिव्यवि-" (उ० १४२) इत्यटे सरटः। “ज-कृ-तृ-" (उ० १७३) इत्यण्डे सरण्डः कृमिजातिः । “सर्तेर्णित्" (उ० २३०) इति थे सार्थः । “सर्तेः षपः" (उ० ३१३) सर्षपः । “सर्तेर्गोऽन्तश्च" (उ० ४७८) इति कित्याले सृगालः । “लटि-खटि-" (उ० ५०५) इति वे सर्वः । “ऋद्-घृ-सू-" (उ० ६३५) इति किति णौ सृणिः । “ऋ-ह-स-" (उ० ६३८) इत्यणौ सरणिः । “सारेरथिः” (उ० ६७०) । सारयतीति सारथिः। “सर्तेरय्वन्यू" (उ० ८०३) सरयुः, सरयूः, सरण्युर्मेघः । “सर्तेरड्" (उ० ८७८) सरड् वृक्षः । “हृ-स-रुहि-" (उ० ८८७) इति सरित् । “अस्” (उ० ९५२) इत्यसि [सरः जलाशयः] । अद्भयः सरन्ति स्म अप्सरसः, बाहुलकाद् भूतेऽपि साधुः ॥
२६ प्रापणे च । चकाराद् गतौ । "श्रौति " ४।२।१०८। इति ऋच्छादेशे ऋच्छति, प्रार्छति । सम्पूर्वात् “समो गम्-" इत्यात्मनेपदे समृच्छते । क्ये अर्यते । “अव्यर्ति-" ३।४।१०। 10 इति यङि अरार्यते, अत्र "क्य-याशीर्ये” ४।३।१०। इति गुणः । आरतुः आरुः, अत्र “संयोगादर्तेः" ४।३।९। इति गुणः । “सर्त्यर्तेर्वा" ३।४।६१। इत्यङि आरत् , पक्षे आर्षीत् । णौ "अतिरी-" ४।२।२१। इति पौ अर्पयति । अनुस्वारेत्त्वाद् नेट् , अर्ता । "हनृतः स्यस्य" ४।४।४९। इतीटि अरिष्यति । थवि “ऋ-वृ-व्ये-ऽद इट्"४।४।८०। आरिथ। सनि “ऋ-स्मि-पूड-" ४१४१४८। इतीटि अरिपंति। "ऋ-ही-प्रा-" ४।२।७६। इति क्तयोर्वा नत्वे ऋणमधमर्णदेयम् , अन्यत्र ऋतम् । "स्वामि- 15 वैश्येऽर्यः" ५।१।३३। इति ये अर्यः स्वामी वैश्यो वा, अन्यत्र घ्यणि आर्यः । "लू-धू-सू-खनि-" ५।२।८७। इतीत्रे अरित्रम् । “भिदादयः" ५।३।१०८। इत्यङि निपातनात् आरा । उणादौ "घृवी-हा-" (उ० १८३) इति किति णे ऋणम् । “चिक्कण-कुक्कण-" (उ० १९०) इत्यणे निपातनात् उरणो मेषः । ऋक् गतौ इत्यस्य तु इयर्ति ।।
२७ तू प्लवन-तरणयोः । प्लवनं मज्जनम् , तरणमुल्लङ्घनम् । तरति । क्ये तीर्यते । “स्कृच्छृतोऽ- 20 कि-" ४।३।८। इति गुणे "तृ-त्रप-" ४।१।२५। इत्यत एत्वे च तेरतुः तेरुः । अनुस्वारेत्त्वाभावाद् इड्, “वृतो नवा-"४।४।३५। इतीटो वा दीर्घः, तरिता तरीता । सनि "इवृध-"४।४।४७। इति वेद, तितरिषति तितरीपति तितीर्षति । आशिंषीटो दीर्घत्वप्रतिषेधात् तरिषीष्ट । “ऋवर्ण-" ४।४।५७। इति नित्यमिड्निषेधात्किति तीा। यडि तेतीर्यते । यङ्लुपि तातति । णके तरतीति तारकः, तारिका । "तारका-वर्णका-"२।४।११३॥ इति निपातनाद् इत्वाभावे तारका ज्योतिः। "भृ-वृ-जि-"५।१।११२। 25
१ "आपोऽपाप्ताप्सराब्जा" (उ०९६४) इति सूत्रेण 'आप्लँट् व्याप्तौ' इत्यस्य अस्प्रत्यये अप्सरआदेशे चापि अप्सरसः देवगणिकाः ॥ २ ननु"-प्राक्त स्वरे- ४११॥ इति वचनात् कथं गुणात्प्राग् न द्वित्वम् ? उच्यते, स्वरादित्वाद्धातोद्धितीयांशस्येटो द्वित्वे कर्तव्ये द्वित्वनिमित्तस्य स्वरस्याभावाद द्वित्वात् प्राग् गुण एव ॥ ३ इति ये वा० मु. नास्ति॥ ४ अत्र "नामिनोऽनिट" ४॥३॥३३॥ इति सनः कित्वाद् ॥५' नवाऽनाशी:-" ४॥४॥३५॥ इत्यनेन सूत्रेण ॥ ६ यति सं१ सं२ तपा० नास्ति ।
30