SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ ४७२ ] अष्टमं परिशिष्टम् गण १० धा. ७८ गण १० धा.४१५ २३४ 2066 र ર૭ १५२ गण १ न चोपलेभे... (भट्टीकाव्य ३।२७) नमस्तुङ्ग शिरश्चुम्बि- (हर्षचरित १) न यमेन न जातवेदसा... नव ज्वरो लङ्घनीयः। निपातश्चोपसर्गश्च... (गणरत्नमहोदधि पृ. ४३) नित्यं न भवनं यस्य... ( तन्त्रवार्तिक २ । ११) निवृत्तप्रेषणाद्धातोः... [सि. हे. बृ. वृ. ३।३ । ८८ ] नीपानान् दोलयन्नेषः... परार्थे क्लिश्यंत: सतः । पांसुर्दिशां मुख... (शिशुपाल० ५।२) पूर्वापरीभूतं... (निरुक्त १ । १) प्रकृतेर्गुणसम्मुढाः... ( भगवद्गीता ३ । २२ ) प्रतिचस्करे न खैः । . (शिशुपाल० ११४७ ) प्रतिरवपरिपूर्णा... a (कविरहस्य श्लो. ४२) प्रभवतीति स्वाम्यर्थः... प्रविघाटयिता समु... ( कीराता० २।४६ ) प्राप्तक्रमा... (वाक्यपदीय ३।१।३५ ) प्रियं प्रोथमनुव्रजेत् । ( उद्धृतम् अने, कै. २ । २१६ ) भूवादयो धातवः (पा. १।३।१) महिपाल वचः श्रुत्वा... (महाभाष्य ७।२।२३, उ० वि० २०) माङ्गलिकत्वात् प्रथमस्य... मिलन्त्याशासु जीभूता...(शृङ्गारप्रकाशे इति पुरुषकारः पृ. ९८) मुसलक्षेपहुङ्कार.... (उद्धृतम् अनेकार्थ कै० ३।६७१) मेथिबद्धोऽपि हि भ्राम्यन् .. (द्र. सुभाषितरत्नावली २९५८ इति क्षी. त. पृ. १२५ ) मेरुं स्पर्धिष्णुनेवान्यो... यद्वायुरन्विष्टमृगैः.... ( कुमारसंभव १।१५ ) राजर्षिकल्पो रजयति रामो राज्यमकारयत् । (रामा० युद्ध १२८ ॥ १२५ इति क्षी, त. पृ. ३२२) वान्ति पर्णशुषो वाता:... ( उ० वि०२०) धा. १ ० ર૪ गण ३ धा. २६ ३५८
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy