SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ६८ ] धातुपारायणे द्वितीयं परिशिष्टम् '६८ पशी ६९ स्पशी बाधनग्रथनयोश्च' । “स्मृदृ०" ४।१।६५ सूत्रे दर्शितः) । '७० ऋशत् गतिस्तुत्योः' । ऋशति । ("ऋशिजनि०" उ०३६१ सूत्रे दर्शितः)॥ '७१ मिष भये' । भेषति । ("मिषेः०” उ० १३१ सूत्र दर्शितः) । '७२ युषी सेवने' । योषति । (युष्यसि." उ० ८९९ सूत्रे दर्शितः) ॥ '७३ लुस हिंसायाम् ' । लोसति । ( "ऋषिवृषि०" उ० ३३१ सूत्रे दर्शितः) ॥ '७४ पसी गतिबन्धननिवासेषु' । पसते । ( "मृशीपसि." उ० ३६० सूत्रे दर्शितः) ॥ . '७५ भसक मर्सनदीप्त्योः '। बभस्ति । (“हुयामा०" उ० ४५१ सूत्रे दर्शितः)। '७६ लुहं हिंसामोहयोः' । लोहति ॥ "७७ रिहं हिंसाकत्थनादौ ॥ '७८ चुक्ष शौचे' । चुक्षति ॥ '७९ चिक्षि विद्योपादाने' । चिक्षते ॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy