SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ३२४ ] आचार्य श्रीमचन्द्रविरचिते १६० लग | लागयति । अन्यत्र र शङ्कायाम् [ १।१०२३], रगति । , 66 घटादे: ० " ४।२।२४ इति स्वे लगे सङ्गे [ ११०२४ ], लगति । णिगि रगयति, लगयति ॥ धा० १६० ' १६१ लिगुणू चित्रीकरणे ' । उदिवाने लिङ्गयति शब्दम् ; स्त्रीपुंनपुंसकलिङ्गैश्वित्रीकरोतीत्यर्थः । उल्लिङ्गयति । अचि लिङ्गम् । [ ११९० ], लिङ्गति, आलिङ्गति ॥ अन्यत्र लिगु गतौ अथ चान्तास्त्रयः || 4 १६२ चर्च अध्ययने ' । चर्चयति शास्त्रम् । " भीषिभूषि० " ५।३।१०९ इत्यङि चर्चा | अन्यत्र चर्चत् परिभाषणे इति केचित् ; चर्चति ॥ 6 १६३ अञ्चण विशेषणे ' । विशेषणम् अतिशयः । अञ्चयति अर्थम्, व्यक्तीकरोतीत्यर्थः । अन्यत्र अञ्च गतौ च [ १८९० ], अञ्चति ॥ 6 , १६४ मुचणू प्रमोचने' | मोचयति शरान् । प्रयोजने इत्यन्ये, मोचयति कुण्डले प्रयोजयतीत्यर्थः । अन्यत्र मुचि कल्कने इत्येके, मोचते । मुच्छ्रंती मोक्षणे [ ५६ ], मुञ्चते, मुञ्चति ॥ अथ जान्तौ ॥ ' १६५ अर्जणू प्रतियत्ने' । प्रतियत्नः संस्कारः । अर्जयति, हिरण्यं निवेशयतीत्यर्थः । डे आर्जिजत् । अन्यत्र तु अर्ज सर्ज अर्जने [ ११४२, १।१४३ ], अर्जति ॥ " १६६ भजणू विश्राणने ' । विभ्राणनं विपचनम् । भाजयति, विभाजयति । अचि अलि वा भाज: । स्त्रियां " भाजगोण० ” २|४|३० इति ङ्याम् भाजी पक्वा चेद्, भाजा अन्या । अन्यत्र तु भजीं सेवायाम् [ ११८९५ ], भजते, भजति ॥ अथ दान्तास्त्रयः ॥ 4 " २७ ) इति अके चटका । १६७ पट १६८ स्फुटण् भेदे ' । चाटयति । अनटि उच्चाटनम् । णिचोऽनित्वात् चटति, विचरति । उणादौ " दुकनृ० ( उ० स्फोटयति, आस्फोटयाञ्चकार । अर्थान्तरे तु स्फुट्ट विसरणे [ ११२०९ ], स्फोटति स्फुटि विकसने [ १।६६९], स्फोटते । स्फुटत् विकसने [ ५।१२६ ], स्फुटति ||
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy