SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ आचार्य श्री हेमचन्द्रविरचिते [ षा० ८३ 4 ८३ स्वर्त ८४ पण गतौ' । स्वर्तयति । अषोपदेशत्वाद् “ णिस्तोरेवा ० " २|३|३७ इति न त्वम्, सिस्वर्तयिषति । षोपदेशोऽयमिति नन्दी । “णिस्तोरेवा ०" २|३|३७ इति षत्वे सिष्वर्तयिषति । अयं कृच्छ्रजीवनेऽपीत्यन्ये ॥ 1 ३१६ ] अथ थान्ताश्चत्वारः ॥ 4 , ८४ पण ' | उदिचाने पन्थयति, परिपन्थयति ॥ ' ८५ श्रथण् प्रतिहर्षे ' । प्रतियत्ने इत्यन्ये । श्राथयति । श्रथ बन्धने च [ ९ ३९६ ], इति युजादौ पठिष्यमाणोऽपि अर्थभेदादिह पुनरधीतः । आत्मनेपदे न रूपान्यत्वार्थमिह पाठ इत्येके, श्राथयते ॥ ' ८६ पृथण प्रक्षेपणे ' । पर्थयति । अयं पर्थणू इत्येके, पार्थण इत्यन्ये; तन्मते पयति, पार्थयति ॥ 6 ८७ प्रथण प्रख्याने ' । प्रक्षेपणे इत्येके । प्राथयति । डे “ ४। १ ६५ इति सन्वद्भावापवादे पूर्वस्यात्वे अपप्रथत् || ܕܙ स्मृदुत्वर० अथ दान्ताः पञ्च || " ' ८८ छदणू संवरणे ' । छादयति । ऊर्जने तु घटादित्वाद् हूस्वे छदयति । णौ “ दान्तशान्त ० ४|४|७४ इति ते वा निपातनात् छन्नः छादित: । णके उच्छादकः । " कर्मजा चा च " ३|१|८३ इति प्रतिषिद्धोऽपि याजकादित्वात् षष्ठीसमासः; राजोच्छादकः । क्विपि छदेरिस् " ४।२।२३ इति स्वे तनुच्छत् । करणाधारे ' पुंनाम्नि० ५|३|१३० इति ४ |२| ३४ इति हूस्वे छदः, प्रच्छदः, उरश्छदः । उणादौ " इति त्रुटि छत्त्रम् 1 हुयामा ० ( उ० ४५१ ) इति 'मन् " ( उ० ९११ ) इति मनि छद्म । " रुरूपवि० " " एकोपसर्गस्य० " टू " ( उ० ४४६ ) . "6 99 त्रे हूस्वाभावे छात्त्रः । 44 ( उ० ९८९ ) इति इस छदिः । अदन्तोऽप्ययमित्येके छदयति । छदणू अपवारणे [ ९१३९८ ], 66 युजादे: ० " ३ | ४|१८ इति वा णिचि छादयति छदति रूपान्यत्वार्थं चेह पाठः, छादयते; अत्राऽऽत्मनेपदं सिद्धम् || 66 " " 46 ' ८९ चुदण् संचोदने ' । संचोदनं नोदनम् । चोदयति । य एच्चा० ५।१।२८ इति ये चोद्यम् । " णिवेत्ति ० " इत्यने चोदना । भिदाद्यङि निपातनात् चूडा ॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy