SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ६० ] धातुपारायणे क्रयादयः (८) [ ३०७ 66 66 " ४ | ३ | ३ ३ इति सनः किरवे वुवृर्षते । किति " ऋवर्णश्रि०” 66 " ,, , ४|४|३५ इति इटो वा दीर्घे वरिता, वरीता इटू सिजाशिषः ० " ४|४|३६ इति वेटि अवरिष्ट, अवरीष्ट; पक्षे " ऋवर्णात् " ४।३।३६ इति सिचः किचे अवृत । वरिषीष्ट, पक्षे वृषीष्ट । इवृध० ४|४|४७ इति सनिवेट्, विवरिषते, विवरीषते; पक्षे " नामिनोऽनिट् ” ४|४|५७ इति नेटू, वृतः, वृतवान् वृत्वा । ये निपातनाद् वर्यम् उपेयम्, वार्यम् अन्यत् । पर्तिवरा कन्या । वृभिश्चि० ५|२|७० 'युवर्ण० " ५।३।२८ इत्यलि वरः । उणादौ द्वित्वे आदौ च रे 'वर्वरीका सरस्वती । वृड एण्यः ( उ० ३८२ ) वरेण्यः । वृट् वरणे [ ४९ ], वृणुते, वृणोति । वृगणू आवरणे [ ९।३८० ], “ युजादे: ० " ३|४|१८ इति वा णिचि वारयति पक्षे वरते, वरति ॥ वर्योपसर्या ० ५।१।३२ इति ५।१।११२ इति खे 46 भृवृजि० 46 " इति टाके वराकः, वराकी । 46 46 " जपद ० ( उ० ४७ ) इति ईके દ દ દ 44 44 ܕܪ इत्याचार्यश्रीहेमचन्द्र विरचिते स्वोपज्ञधातुपारायणे नाविकरणः शित् क्रयादिगणः सम्पूर्णः || १. उणादिविवरणे तु ' बृग्ट् वरणे ' इत्यस्माद् धातोः 'वर्वरीका शब्दः साधितः ॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy