SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ आचार्यश्री हेमचन्द्रविरचिते [ धा० १५ 4 66 ४|२|१०५ इति हूस्वे कृणीते, 46 19 66 19 १५ कृश हिंसायाम् वादेः० कृणाति । “स्कृच्छतो ० " ४|३|८ इति गुणे चकरे, चकार । वृतो नवा० ४|४|३५ इति इटो वा दीर्घे करिता, करीता | सन इवृध० वेटि चिकरिषते, चिकरीषते, चिकीर्षति । किति " ऋवर्णश्रि० " नेदू, ॠवादेः ० ४२६८ इति ने कीर्णः कीर्णवान् कीर्यते । उणादौ कगश ० " ( उ० ४४१ ) इति वरटि कर्बरो व्याघः । कर्बरी भूमिः । " कृपकटि० " ( उ० ५८९ ) इत्यहे करहो धान्यावपनम् । हूस्वान्तोऽयमित्येके । कृत् विक्षेपे [ ५/२० ], किरति ॥ 46 46 ६६६ २९४ ] 66 44 I प्वादेः० '१६ वृगूश् वरणे ' स्कृच्छतो. " ४ | ३८ इति गुणे ४|४ | ३५ इति इट वा दीर्घे वरिता, वरीता इति नेटू, " ऋत्वादे: ० " 66 इषुध० ४|४|४७ इति ܕܪ ܙܪ " 46 "" " " ४।२।१०५ इति ह्रस्वे वृणीते, वृणाति । ववरे, 46 " ववरुः । वृतो नवा० । किति " ऋवर्णश्रि० " ४|४|५७ ४।२२६८ इति ने वर्णः, वर्णवान् वूर्णिः । सि विवरिषति, विवरीपति, बुवृर्षति । उणादौ 64 ऋ० " ( उ० १९६ ) इत्युणे वरुणः; तस्य भार्या “ वरुणेन्द्र० २४६२ इति ङ्याम् आनि चान्ते वरुणानी । हूस्वान्तोऽयमिति नन्दी || अथ परस्मैपदिषु आदन्तोऽनिट् च ॥ 64 " : १७ ज्यांशु हानौ ' । वयोहानौ इत्येके । शेषात् ० परस्मैपदे ज्याव्यध० ४|१|८१ इति वृति “ 64 " " 99 दीर्घमवो ० वादेः० ४।२।१०५ इति ह्रस्वे जिनाति ४|१|७१ इति पूर्वस्य इत्ये जिज्यो । थवि " ' सृजिदृशि ० जिज्यिथ, जिज्याथ । अनुस्वारेवान्नेटू, ज्याता, ज्यातुम् ४।२।६८ इति ने जीनः, जीनवान् । स्त्रियां क्तिमपीच्छन्त्येके, ५।३।११८ इति अनौ ज्यानि: । अणपवादे “ आतो डो० " ५ १२७६ इति ब्रह्मज्यः । ज्यश्च यपि " ४|१|७६ इति वृदभावे प्रज्याय । जिन इति तु 66 46 जीण् ० " ( उ० २६१ ) इति किति ने जयतेः ॥ ४|४|४७ इति ४|४|५७ इति कीर्णिः । क्ये , । " ३|३|१०० इति ४|१|१०३ इति " ज्याव्येव्यधि० " ४|४|७८ इति वेटि जीवा । " ऋत्वादेः० " ܕܕ जीनिः । “ग्लाहा ०" अथेदन्ताश्चत्वारोऽनिटश्च ॥ 64 '१८ रीशू गतिरेषणयोः । रेषणं हिंसा । प्वादेः० ४२ १०५ इति हूवेरिति । रय । " योऽनेकस्वरस्य " २|१|५६ इति यत्वस्य बहिरङ्गत्वेन
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy