SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ २९२ ] आचार्यश्रीहेमचन्द्रविरचिते [ धा० १० नामानि ग्राहम् आह्वयति, " तृतीयोक्तं वा" ३११५० इति वा समासः । उणादौ " ऋमृ० " ( उ० ६३८ ) इत्यणौ ग्रहणिः प्रवाहिका ॥ अथ क्रयाद्यन्तर्गणः वादिः “खादेहस्वः " ४।२।१०५ इति स्वप्रयोजनः प्रदश्यते ॥ तत्रोदन्तास्त्रयः सेटश्च ॥ * ११ पूग पवने' । पवनं शुद्धिः । " वादेः०" ४।२।१०५ इति ह्रस्वे पुनीते, पुनाति । पुपुवे, पुपाव, पविता, पवितम् । किति " उवर्णात् " ४।४।५८ इति नेट , पूतः, पूतवान् । नाशे " पूदिवि०" ४।२।७२ इति क्तयोस्तस्य नत्वे पूना यवाः, नाशादन्यत्र पूतं धान्यम् । “ पुव० " ५।२।८५ इति इत्रे पवित्रोऽर्हन् । "ऋषिनाम्नोः करणे" ५।२।८६ पवित्रः ऋषिः, पवित्रं दर्भादि । “हलक्रोडा." ५।२१८९ इति त्रटि हलमूकस्योः पोत्रं मुखमित्यर्थः । “निरभेः०" ५।३।२१ इति घजि निष्पावः । “ न ख्यापूग० " २।३।९० इति प्रतिषेधात् " स्वरात् " २।३।८५ इति णत्वाभावेऽनटि प्रपवनम् , परिपवनम् । णो “णे " २।३८८ इति णत्वविकल्पाभावे प्रपावनम् , परिपावनम् । उणादौ " हुद्ग०" (उ० ८६३) इति तृ: पोता ऋत्विक् । “पुत्रादयः” ( उ० ४५५ ) इति त्रे निपातनात् पुत्रः । पूङ पवने [ ११६०० ], पवते ।। अथ प्वाद्यन्तर्गणो ल्वादिः “ऋल्यादेः" ४।२।६८ इति नत्वार्थः प्रदर्श्यते॥ १२ लूगा छेदने' । " वादेः०" ४।२।१०५ इति हस्वे लुनीते, लुनाति । लुलुवे, लुलाव, लविता, लवितुम् । सनि “ ग्रहगुहश्च० " ४।४।५९ इति नेट् , लुलूपति । णौ सनि “ओन्तिस्था० " ४।१६० इति पूर्वस्योतः इत्वे लिलावयिषति । णौ डे " असमानलोपे० " ४।१।६३ इति सम्वच्चे अलीलवत् । किति " उवर्णात्" ४।४।५८ इति 'नेट् , “ ऋल्वादेः०" ४।२।६८ इति क्तक्तीनां तो नत्वे लूनः, लूनवान् , लूनिः । “ अमृल्यो० " ५।१।६९ इत्यके साधु लुनाति लवकः । “लू-धू-मू०" ५।२।८७ इति ने लूयतेऽनेन लवित्रम् । " निरभेः०" ५।३।२१ इत्यलपवादे पनि अभिलावः । उणादौ “धालू." ( उ० ७० ) इत्याणके लवाणकः कालः । " शीभी०" ( उ० ७१.) इत्यानके लवानको दात्रम् । " लूम्रो वा" ( उ० २०२) इति वा किति ते लूता क्षुद्र १. वेट इति मु० ॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy