SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ १५ ] धातुपारायणे रुधादयः (६) '१२ तञ्च १३ तऔपू सङ्कोचने' | । च नक्त । दिवि अतनक् । ततञ्च तञ्चिता तञ्चित्वा । वेदत्वात् क्तयोनेंद्र, तक्तः, तक्तवान् ( उ० ३८८ ) इति किति रे न्यङ्कवादित्वात् कत्वे तन्मते औदिच्याद् वेटू, तङ्क्ता, तञ्चिता ॥ 64 66 क्तयोनेंद्र, तक्तः, तक्तवान् । तक्त्वा, तकत्वा, इटि तञ्जित्वा; रुधां ० " ३|४|८२ इति ऊदिचात् क्त्वि वेटू, तक्त्वा, नलुकि 46 । ऋज्य जि० " औदिदय मित्येके, अथ जान्ताः पञ्च ॥ 4 १३ तऔपू ' । तनक्ति, ततञ्ज । औदिच्चाद् वेटू, तङ्का, तश्चिता । वेदत्वात् " जनशो० ४ | ३ | २३ इति तादेः क्त्वो वा कि क्त्वा " ४।३।२९ इति कित्त्वाभावाद् न नो लुक् ।। 44 उणादौ तक्रम् । [ २८१ ' १४ औं आमर्दने ' । " भजे वा ४ | ३ | ४५ इति वृद्धौ अभाबम्भज्यते । " भनक्ति, बभञ्ज । इति वा नलुकि अभाजि, अञ्जि । 66 व्यञ्जनानाम् " क्षीत् । यङि " जपजभ० ४|१|५२ इति पूर्वस्य मौ अन्ते अनुस्वारेच्चान्नेट्, भङ्का, भक्तुम् । ओदित्वात् " सूयस्यादि० " ४|२|७० इति क्योस्तस्य नत्वे भग्नः, भग्नवान् । " जनशो० ४ | ३ | २३ इति तादेः क्खो वा किच्चे भक्त्वा, भक्त्वा | भञ्जिभासि० " ५|२|७४ इति घुरे भङ्गुरं काष्ठम् । घञि भङ्गा धान्यविशेषः, भङ्गोऽन्यः || " 11 46 ' १५ भुजंपू पालनाभ्यवहारयोः ' । अभ्यवहारो भोजनम् । भुनक्ति भुवम् । भोज । दिवि अनकू । त्राणादन्यत्र भुनजो० ३|३|३७ इत्यात्मनेपदे हविः भुङ्क्ते । बुभुजे भुत । अनुस्वारेच्चान्ने, भोक्ता, भोक्तुम् । गत्यर्था ० " " 46 ५|१|११ इति वा कर्तरि के भुक्तः चैत्रः अन्नम्, पक्षे कर्मणि भुक्तमन्नं चैत्रेण । भावे भुक्तं चैत्रेण । णौ " गतिबोधा० " २२२२५ इत्यणिकर्तुः कर्मत्वे I हारार्थ ० १ ३ | ३ | १०८ इति फलवत्कर्तर्यपि परस्मैपदे भोजयति चैत्रं पयो मैत्रः । चल्या " " ॠवर्ण ० " ५।१।१७ इति ध्यणि " क्तेऽनिट ० " ४।१।१११ इति गे भोग्या 66 भोजः । युजभुज० ५|२|५० इति निणि भोगी इति अ:, बुभुक्षा | उणादौ " रुचिभुजिभ्यां किष्यः " ૩૬ 19 ४।२।४८ भूः । भुजो भक्ष्ये " ४।१।११७ इति गत्वाभावे भोज्यम् अन्नम् । “व्यञ्जनाद्० " ५|३|१३२ इति करणे घञि “ भुजन्युब्जं " ४।१।१२० इति निपातनाद् भुज: पाणिः, अन्यत्र गत्वे गुणे च भोगः अहिकायः । " लिहादिभ्यः " ५ | १|५० इत्यचि 46 " । शंसि० ” ५।३।१०५ ( उ० ३८४ ) भुजिष्य: 46
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy