SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ २६४ ] आचार्यश्रीहेमचन्द्रविरचिते [धा० ७० '७० गुम्फत् । “नो व्यञ्जनस्या०" ४।२।४५ इति नलुकि गुफति । जुगुम्फ, गुम्फिता। "ऋतृष०" ४।३।२४ इति क्त्वः वा कित्त्वे गुफित्वा, गुम्फित्वा ॥ अथ भान्ताः षट् सेटश्च ॥ '७१ उभ ७२ उम्भत् पूरणे' । “ मुचादि०" ४।४।९९ इति ने उम्भति । उवोभ, उमिता, उभितः । " नाम्युपान्त्यः" ५।११५४ इति के उभौ । उणादौ "उमेद्वैत्रौ च" (उ० ६१५) इति औ द्वौ, त्रयः । । '७२ उम्भत ' । “नो व्यञ्जनस्या" ४४५ इति नलकि उमति । "गुरुनाम्यादेः" ३।४।४८ इति परोक्षाया आमि उम्भाश्चकार । उम्भिता, उम्भित्वा ।। _ '७३ शुभ ७४ शुम्मत् शोभार्थे ' | "मुचादि०” ४४९९ इति ने शुम्भति । शुशोभ, अशोभीत् , शोभिता । " नाम्युपान्त्य०" ५।१।५४ इति के शुभम् । भिदायकि निपातनात् शोभा । उणादौ "ऋज्यजि०" ( उ० ३८८.) इति किति रे शुभ्रम् । शुभि दीप्तौ [१।९४७ ], शोभते, " युद्भ्योऽद्यतन्याम् " ३।३।४४ इति वा आत्मनेपदे अशोभिष्टः पक्षे " शेषात् ॥ ३३१०० इति परस्मैपदे द्युताद्यङि अशुभत् ॥ '७४ शुम्भत्' । “नो व्यञ्जनस्या०" ४ारा४५ इति नलुकि शुभति । शुशुम्भ, शुम्भिता, शुम्मित्वा । शुम्भ भाषणे च [ ११३७७ ], इत्यर्थभेदात्पाठः, . शुम्भति । भ्वादो सुम्भ निशुम्भनाद्यर्थों दन्त्यादिरित्येके । '७५ दौत् ग्रन्थे ' । दभति, ददर्भ, दर्भिता । "क्त्वा" . ४।३।२९ इति किवाभावाद् गुणे दमित्वो । ऐदित्वात्क्तयोर्नेट् , दृब्धः, दृब्धवान् । घनि सन्दर्भः । उणादौ " दृभिचपेः स्वरानोऽन्तश्च" ( उ० ८४१) इति ऊः, दृम्भूः सर्पः ॥ . ७६ लुभत् विमोहने '। विमोहनं व्याकुलीकरणम् । लुभति, लुलोभ । " सहलुभेच्छ० " ४।४।४६ इति वेटि लोब्धा, लोभिता । " लुभ्यश्च: " ४।४।४४ इति क्तयोरिटि विलुमिताः केशाः, विलभितवान् । धातूनामनेकार्थत्वाद् विमोहादन्यत्र वेटत्वान्नेट् , लुब्धः, लुब्धवान् । लुभच गाद्धर्थे [ ३।५५ ], लुभ्यति, अलुभत् ।। अथ रान्ता अष्टौ सेटश्च ॥ "७७ कुरत् शब्दे ' । कुरति, चुकोर, कोरिता, कुरितः । “ कुरुच्छर: " २।१६६ इत्यत्र कुग एव ग्रहणात् “ भ्वादे: " २।१।६३ इति दीघे कूर्यते,
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy