SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ २६० ] आचार्यश्री हेमचन्द्र विरचिते [ धा० ४२ अर्थ डान्ताश्चत्वारः सेटश्च ॥ ' ४२ जुडत् गतौ ' । जुडति, जुजोड, जोडिता, जुडितः । घञि जोडः ॥ ' ४३ पृड ४४ मृहत् सुखने ' । पृडति, पपर्ड, पर्डिता, पृडितः ॥ 64 4 46 उणादौ ४४ मृत्' । मृडति, मम, मर्डिता, मृडितः । क्षुधfक्लश० ४ | ३ | ३१ इति क्त्व : किच्चाद् गुणाभावे मृडित्वा । नाम्युपान्त्य० ५।११५४ इति के मृडः तद्भार्या तु " वरुणेन्द्र० " २|४|६२ इति ङधामानन्ते च मृडानी ॥ 6 ४५ कडत् मदे' । भक्षणे इत्यन्ये । कडति, चकाड । अचि कडः, लत्वे कलः । कडिता, कडितः, कडती, कडन्ती स्त्री कुले वा । केचित्तु कुटादित्वाच्च न वृद्धिरित्याहुः तन्मते णके कडकः । ( उ० ३२१ ) इति अम्बे कडम्बः जातिविशेषः । इति अमे कडमः शालिः, लत्वे कलमः । आरे कडारः । " वृग्नक्षि० " ( उ० ४५६ ) इति अत्रे कडत्रम्, भार्या नितम्बव । बन्धिवहि० " ( उ० ४५९ ) इति इत्रे कडित्रं लेख्यचर्म । कडेरेवराङ्गरौ " ( उ० ४४५ ) कडेवरं मृतकायः, लत्वे कलेवरम् । कडङ्गरः बुसः । कलह इति तु कलतेः " कृपकटि ० " ( उ० ५८९ ) इति अहे । कलिरित्यपि अस्यैव " पदिपठि० " ( उ० ६०७ ) इति औ ॥ 66 2. उ० ३४७ ) सृप प्रथि अग्यङ्गि० ( उ० 66 " ४०५ ) इति लत्वे कलं 6. 66 " " कुटादिरयम्, 'कुकडी ० 46 99 ( " कुलिपुलि० " ( उ० ४७६ ) इति किति आले मृणालं विसम् ॥ अथ णान्ता नव सेटश्च ॥ 6 ४६ पृत् प्रीणने ' । पृणति, पपर्ण, पर्णिता, पृणितः । "नाम्युपान्त्य ० " ५/१/५४ इति के पृणः । 46 लोकम्पृण० " ३।२।११३ इति निपाततनान्मेऽन्ते लोकस्य पृण: लोकम्पृणः || 6 ४७ तुणत् कौटील्ये ' । तुणति तुतोण, तोणिता, तुणितः । उणादौ 46 27 'कुगुहु ० ( उ० १७० ) इति 'किति डे तुण्डम् । बाहुलकान्न दीर्घः ॥ 6 ४८ मृणत् हिंसायाम् ' । मृणति, ममर्ण, मर्णिता, मृणितः । उणादौ , ४९ द्रुणत् गतिकौटिल्ययोश्च । चकाराद् हिंसायाम् । द्रुणति, दुद्रोण, द्रोणिता, द्रुणितः नाभ्युपान्त्य० " ५ ११५४ इति के द्रुणः । गौरादित्वाद् द्रुणी । घञि द्रोण: । गौरादित्वाद् यां द्रोणी | 64 १. किड्डे इति मु० ॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy