SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ तुदादयः (५) अथ तुदादयस्तितो वर्णक्रमेण प्रदर्श्यन्ते । तत्र प्रसिद्धधनुशेघेनाऽऽदौ— " 44 66 इति शे तस्य शिदवित् " ऽन्यत्र " शेषात् " ३ | ३|१०० ' १ तुदत् व्यथने ' । तित्त्वं तुदादित्वज्ञापनार्थ सर्वत्र ज्ञेयम् । ईदित्वात् ईगित: ३|३|९५ इति फलवत्कर्तरि आत्मनेपदे तुदादेः शः 99 ३।४।८१ ४ | ३ | २० इति ङिखाद् गुणाभावे तुदते । फलवतोइति परस्मैपदे तुदति, तुतुदे, तुतोद । अनुस्वारेच्चानेटू, तोता, तुन्नः । नाम्युपान्त्य ० ५ | १|५४ इति के तुदः । " बहुविधु० " ५।१।१२४ इति खशि बहुन्तुदः, विधुन्तुदः, अरुन्तुदः, तिलन्तुदः । शतरि अवर्णादनो० २।२।११५ इति वान्तादेशे तुदती तुदन्ती स्त्री कुले वा । अजाते: ० " ५ | १ | १५४ इति णिनि शृङ्खलतोदी | 66 19 19 46 " नीदावू० ધારા૮૮ 66 इति करणे टितोत्रम् । करणे घञि प्रतोदः । उणादौ ' तुदिमिदि० " ( उ० १२४) इति छे तुच्छः । " नाम्युपान्त्य ० ( उ० ६०९) इति कि इः, “तुदीवर्मत्या ० " ६।३।२१८ इति सूत्रनिर्देशाद् दीर्घे " इतोऽकूत्यर्थात् " २।४।३२ इति ङयां तूदी नाम ग्रामः । तुदादिविषि० " ( उ० ५ ) इति कि अः, तुदः । ' नीनूरमि० " ( उ० २२७ ) इति किति थे तुत्थम् । ( उ० २७३ ) इति किति अने तुदनः || 66 16 66 " ' तुदादिवृजि " 64 2 अथ जान्तोऽनिट् च ॥ 6 , 66 " 99 २ अजीत पाके ' । ग्रहवश्व ० ४|१|८४ इति वृति " सस्य शषौ" १।३।६१ इति शे " तृतीयस्तृतीय० १।३।४९ इति शस्य जे भृञ्जते, भृजति । अशिति " भृञ्जो भर्ज़ " ४|४|६ इति वा भर्जसंयोगान्तत्वाद् " इन्ध्य संयोगा० " ४।३।२१ इति किवाभावाद् वृदभावे बभर्जे; पक्षे बभ्रजे; बभर्ज, बभ्रञ्ज । अनु 64 19 इवृध० ४|४|४७ इति सनि वेटि बिभर्जिषति; स्वारेवाने, भ्रष्टा, भट, भृष्टः भृष्टवान् । विभ्रजिपति विभ्रक्षति । भर्जादेशे पक्षे इति षत्वे भिक्षेति । " ऋवर्ण० " ५।१।१७ इति ४|१|११७ इति गत्वे " तृतीयस्तृतीय० १।३।४९ इति सस्य दत्वे भ्रद्यः । भः । कर्मणोऽणि " 29 'नाम्न्युत्तर ० ३ |२| १०७ इति उदादेशे उदभ्रञ्जः । भीमादित्वादपादाने क्तौ भृज्यतेऽस्याः भृष्टिः । उणादौ “ यजसृज० २१११८७ ध्यणि केsनिट० " 99 सुधूभू० ( उ० २७४ ) 66 66 ܕܪ
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy