SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ आचार्य श्री हेमचन्द्रविरचिते [ भा० ११९ " 46 ११९ बुधिं १२० मनिंच ज्ञाने' | बुध्यते । बुबुधे । ३|४|६७ इति कर्तर्यद्यन्यात्मनेपदे ते वा ञिचि तलुकि च दीपजन ० " अबोधि; पक्षे 44 46 46 66 'घुडूहूस्वात् ० " ४ | ३ |७० इति सिचो लुकि अबुद्ध । अनुस्वारेवान्नेट्, बोद्धा | 46 ज्ञानेच्छा. " ५।२।९२ इति सति के राज्ञां बुद्धः । णौ फलवत्कर्तर्य पि गतः " ३ | ३ |९५ इत्यात्मनेपदापवादे चल्याहारार्थे "" ३।३।१०८ इति परस्मैपदे बोधयति पद्म रविः । "" नाम्युपान्त्य० ५/११५४ इति के बुधः । " अजाते: ० " ५।१।१५४ इति णिनि प्रतिबोधशील: प्रतिबोधी । गभ्यादित्वात् " वत्स्र्यति " ५|३ | १ साधुः । उणादौ " जीणशीदी ० ( उ० २६१ ) इति किति ने बुध्नः मूलं रुद्रश्च । युयुजि० ( उ० २७७ ) इति किति आने बुधानः सूरिः । " किलिपिलि० " ( उ० ६०८ ) इति औ बोधिः- तत्वज्ञानम् । बुधृग् बोधने [ ११९१२ ], बोधते, बोधति, अबुधत् । बुध अवगमने [ ११९६८ ], बोधति ॥ " 66 29 २३० ] अथ नान्तास्त्रयो मनिंवर्जाः सेटश्च ॥ " , 64 १२० मनिंच ' । मन्यते । मन्यस्या० २२६४ इति अतिकुत्सने कर्मणि वा चतुर्थ्यां न त्वा तृणाय मन्ये, न त्वा तृणं मन्ये । अनुस्वारेवान्नेटू, मन्ता । " यमिरमि० " ४२२५५ इति नो लुकि मत्वा । ज्ञानेच्छा ० ५।२।९२ इति सति ते राज्ञां मतः । " मन्याण्णिन्० " ५।१।११६ 66 "क्थङ्मा नि० ' 44 " ३।२।५० इति पुंवचे दर्शनीयमानी भार्यायाः । कर्तुः शू ५|१|११७ परत: स्त्री० " ३।२२४९ इति पुंस्त्वापवादे 66 " - पटुमात्मानं मन्यते पहुंमन्यः । " खित्य ० " ३।२।१११ इति हूस्वे परिवमन्या, पक्षे " असरूपोऽपवादे० ५।१।१६ इति णिनि पटुमानी । समज० ५। ३ ९९ इति क्यपि मन्या कृका टिकासिरा । संज्ञाया अन्यत्र स्त्रियां क्तौ मतिः । उणादौ " कीचकपेचक० " ( उ० ३३ ) इति अके निपातनाद् मेनका | " मर्मतमातौ च० " ( उ० १००) इति अङ्गे मतङ्गः मातङ्गव हस्ती 46 । शाशपि० " ( उ० २३७ ) इति दे मन्दः | " " मनेरुदेतौ चास्यवा० ( उ० ६१२ ) इति औ मुनिः, मेनिः संकल्पः मनिः धूमवर्तिः भृमृत० " ( उ० ७१६ ) इति उः मनुः । " मनिजनिभ्यां धतौ च " ( उ० ७२१ ) इति उः मधु । कृसिकमि० " ( उ० ७७३ ) इति तुनि मन्तुः 64 64 १. कृकाटिका ग्रीवापश्चाद्भाग: ( अ. चि. टी. ३।२५० ) । 06 22 "
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy