SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २२८ ] आचार्यश्रीमचन्द्र विरचिते [धा० ११३ अथ तान्तः सेट् च ॥ 66 29 ११३ वृतूचि वरणे ' । वृत्यते । ववृते । वर्तिता । ऊदिवात् क्वि बेटू वृत्वा, वर्तित्वा । वेदस्वात् क्तयोर्नेट्, वृत्तः, वृत्तवान् । वृतूङ् वर्तने [ ११९५५ ], इति अस्यैव वरणे दिवादित्वं विधीयते, तेन वरणे द्युतादित्वाद् द्युद्भ्योऽद्यतन्याम् ० ३|३|४४ " वृद्भ्यः स्यसनोः " ३।३।४५ इति वा आत्मनेपदं नास्ति, अवर्तिष्ट, वर्तिष्यते, अवर्तिष्यत, विवर्तिषते । वरणादन्यत्र तु अवृतत् वर्त्स्यति, अवर्त्स्यत् इत्यपि भवति । अन्ये तु वा वृतूचि वरणे इत्यधीयते वर दिवादित्वं वा प्रतिपन्नाः, तन्मते वरणेऽपि पक्षे शवि वर्तते, द्युद्भ्यो० , "" 64 “ शेषात् परस्मै " ३ | ३ | १०० इति वा , ३ | ३ | ४४ इति अन्यां वाऽऽत्मनेपदे अवर्तिष्ट, पक्षे इति परस्मैपदे द्युताद्यङि अवृतत् 64 वृद्भ्यः स्यसनोः " ३ | ३ | ४५ आत्मनेपदे वर्तिष्यते, " शेषात् परस्मै " ३।३ | १०० इति परस्मैपदे ४|४|५५ इति इडभावे वत्स्र्त्स्यति, सनि विवर्तिषते; पक्षे " प्राग्वत् परस्मैपदे विवृत्सति । केचित्तु वा शब्दादिरनेकस्वरोऽयं धातुरित्याहुः, ' ततो वावृत्यमाना सा' [ भट्टीकाव्य, ४।२८ ] ॥ 66 " 64 " " अथदान्तास्त्रयोऽनिटश्च ॥ 66 ' ११४ पदिच् गतौ ' । गतिः यानं ज्ञानं च । पद्यते । २३७९ इति णत्वे प्रणिपद्यते । प्रपेदे । " ञिच ते पदस्तलुकु उदपादि भैक्षम् । अनुस्वारेच्या नेट, पत्ता, संपन्नः । याङ ४|११५० इति पूर्वस्य नीः, आपनीपद्यते सनि रभलभ० ४|१|२१ इति स्वरस्य इति द्वित्वाभावे च प्रपित्सते । लषपत ० ५।२।४१ इति उकणि उपपादशीलः उपपादुकः । 44 भूषाक्रोधा० " ५|२| ४२ इति अने पदनो धर्मस्य । 46 27 । 66 """ " 46 पदरुज ० ५।३।१६ इति कर्तरि पनि पादः । समज० ५।३।९९ इति क्यपि निपद्या । वर्षादयः क्लीवे " ५।३।२९ इति अलि पदम् । " क्रुत्संपदा० " 46 44 विशपतपद ० " ५।४।८१ इति णमि " • जातेः संपदा च ५।३।११४ इति क्विपि संपद् प्रतिपद् । गेहानुप्रपादमास्ते, गेहूं गेहम् अनुप्रपादम् । ७२१३१ इति साति सर्व शास्त्रमग्निसात् संपद्यते । उणादौ " अतरी० " ( उ० ३३८ ) इति मे पद्मम् । "भिवृधि० ( उ० ३८७ ) इति रे ( उ० ७०६ ) इति वौ निपातनात् पदविः ङयां " “छविच्छिवि०” प्लुज्ञा० न वृद्भ्यः च पद्रः ग्रामः पदवी मार्गः । ३।३।७४ इति वानृत्यते । 11 "6 17 नेर्जूमादा० ' ३|४|६६ वञ्चस्रंस ० " " 46 "
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy