SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ :१३: प० संज्ञकप्रति - इयं प्रतिः 'संवेगी उपाश्रय' (हाजापटेलनी पोळ अमदावाद) सत्का कागदपत्रोपरि लिखिता। क्रमाङ्कः १७१५ । पत्राणि १-९४ । प्रतिपत्रं पृष्ठ द्वयम् । प्रतिपृष्ठं १८ पङ्क्तयः, प्रतिपङ्क्ति प्रायः ६५ अक्षराणि, ग्रं. ५९६८ । प० १ संज्ञकप्रति :- इयं प्रतिरपि संवेगी उपाश्रय (हाजापटेलनी पोळ, अमदावाद) सत्का कागदपत्रोपरि लिखिता । 'संव १६ आषाढादि ४३ वर्षे कार्तिक वदि १४ रवौ लिखितम्' इति अन्तभागे लेखः । रा. १ संज्ञकप्रतिः- इयं प्रतिः विजयगच्छभण्डार ( राधनपुर ) सत्का, कागदपत्रोपरि लिखिता । क्रमाङ्कः १६७०, पत्राणि १-८९ । रा. २ संज्ञकप्रति :- इयं प्रतिरपि विजयगच्छभण्डार (राधनपुर ) सत्का, कागदपत्रीपरि लिखिता क्रमाङ्कः १६७१ पत्राणि ७७-९५ । अपूर्णा इयं प्रतिः । पृष्ठ ११२ पर्यन्तमुपयुक्ताः हस्तलिखितप्रतयः (सर्वाः तालपत्रीयाः) = सङ्घभण्डार (पाटण) सत्का प्रतिः। स.१ = खेतरवसीभण्डार (पाटण) सत्का प्रतिः । ' = वाडीपार्श्वनाथभण्डार (पाटण ) सत्का प्रतिः । = प्रवर्तकजीभण्डार सं. पा. १ = सङ्घवीपाडाभण्डार सं. पा.२ = " त. अथवा तपा. = तपगच्छभण्डार आसां प्रतीनां विशिष्टं विवरणं नोपलभ्यते । कथितमेव पूर्वमस्माभिर्यत् ११२ पृष्ठपर्यन्तो ग्रन्थः सम्पादितो मुनिश्रीहर्षविजयैः । एतदतिरिक्ता अन्या अपि काचन तालपत्रीय-कागदपत्रीयाः हस्तलिखितपतयः उपयुक्ता अस्माभिः तत्तत् शङ्कितस्थलदर्शनार्थम् । प. प्रतेः अस्माभिः पूर्ण उपयोगः कृतः, अन्यासां यथासम्भवम् आंशिक उपयोगः कृतः। अस्मदीयं संस्करणम् ग्रन्थकृता सिद्धहेम० सूत्राणि तत्र तत्र उद्धृतानि । तत्र च दीर्घाणां सूत्राणां प्रतीका एव दत्ताः, यथा - "गतिक्विति" । वस्तुतोऽत्र “गतिक्वन्यस्तत्पुरुषः' इति सम्पूर्ण सूत्रम् ,
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy