SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ २०० ] आचार्यश्रीहेमचन्द्रविरचिते [ धा० ८५ ३ | ४|५५ इति कि अविक्षत । " स्वरेतः " ४ | ३ |७५ इति अल्लुकि अविक्षाताम् । 66 46 अनतोऽन्तो० " 44 स्वरस्य परे० " ७|४|११० इति अल्लुकः स्थानित्वात् ४।२।११४ इति अदभावे अविक्षन्त । नायम् लदित्, ऊदित् " हशिटो ० " ३|४|५५ इति सकि अविक्षत् । ऊदित्वात् क्त्वि वेषित्वा । अनुस्वारे वाटू, वेष्टा, वेष्टुम् विष्ट:, विष्टवान् । ५।१।५४ इति के विषः, विषम् । णके परिवेषकः । कर्मा० " ३|१|८३ इति प्रतिषिद्धोऽपि याजकादित्वात् षष्ठीसमासः, साधुपरिवेषकः । व्यणि वेष्यः । घञि वेषः, परिवेषः । उणादौ " विषेः कित् " ( उ० ७६९ ) इति णौ विष्णुः || नाम्युपान्त्य० " 66 इत्येके, तन्मते वेटि विष्ट्वा 19 सृ अत्र अन्यैः अन्येऽप्येकादशाऽधीयन्ते । घृ क्षरणदीप्त्योः । हृ प्रसाकरणे । गौ । भस भर्सनदीप्त्योः । किकितौ ज्ञाने । तुर त्वरणे । धिष शब्दे । धन धान्ये । जन जनने । गा स्तुतौ इति । ते त्वलौकिकत्वात् अस्माभिः उपेक्षिताः || इत्याचार्थश्रीहेमचन्द्रविरचिते स्वोपज्ञधातुपारायणेऽविकरणः दिदादिगणः संपूर्णः ||
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy