SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ १८४ आचार्यश्रीहेमचन्द्रधिरचिते [ धा० ४९ सूतिः । " निर्दुःसुवेः०" २३५६ इति षत्वे निःषतिः, दुःषतिः, सुषतिः । सूत्वा । “संचाय्य०" ५१।२२ इति ध्यणि निपातनाद् राजस्यः क्रतुः । विपि सः, प्रमूः, अण्डसूः, शतमः । “प्रात्सुजोरिन् " ५।२।७१ इत्यत्र 'मृतेरपि ग्रहणमित्येके, प्रसवशीलः प्रसवी । “क्लीबे०" ५।३।१२३ इति क्ते सूतम् । स्वार्थे के सूतकम् । उणादौ "ऋज्यजि०" (उ० ३८८ ) इति किति रे सूरः । " *सुवः कित्" ( उ० ७८८ ) इति नौ सूनुः । पूडोच् प्राणि प्रसवे [३९९] सूयते । पूत् प्रेरणे [५।१८ ] सुवति ॥ अथ चान्तः सेट् च ॥ ___ ५० पृचङ ५१ प्रजुङ ५२ पिजुकि संपर्चने ' । संपर्चनं मिश्रणम् । पृक्त संपृक्ते । क्ये संपृच्यते । संपपृचे, संपचिंता, संपचितुम् , ऐदित्वात् क्तयोर्नेट , संपृक्तः संपृक्तवान् । “ऋदुपान्त्या." ५१२४१ इति क्यपि संपृच्यः । घनि "क्तेऽनिट० " ४१११११ इति कत्वे संपर्कः। संपृक्तेरपि “समः पृचैप्० " ५।२।५६ इति घिनण इत्येके, तन्मते संपर्चनशीलः संपर्की । अयं पृजङ इति कौशिकः, पृक्ते । प्रचैप् संपर्के [६।१० ] पृणक्ति ॥ अथ जान्ताः पञ्च सेटश्च ॥ '५१ पृजुङ्' । उदित्वान्ने पृक्ते, पृआते, पृअते, पपृजे, पृश्रिता, पृअितुम् ॥ '५२ पिजुकि' । उदित्चान्ने पिङ्क्ते, पिनाते, पिझते, पिपिझे, पिलिता, पिअितुम् । यङि पेपिञ्ज्यते । यङलुपि पेपिति, पेपिनीति । घजि न्ययादित्वाद् गत्वे पिङ्गः । उणादौ "ऋच्छिचटि०". ( उ० ३९७) इति अरे पिअरः । "पिभिमनि" ( उ० ४८८ ) इति ऊले पिजूलः हस्तिवन्धनपाशः । वर्णाऽ. र्थोऽयमित्येके, अव्यक्तशब्दार्थ इति कौशिकः । पिजुण हिंसादौ भासार्थश्च [९।२०८], पिञ्जयति ॥ '५३ वृजकि वर्जने' । वृक्ते, वृजाते, वृजते, ववृजे, वर्जिता, वर्जितुम् । ऐदिचात् क्तयोर्नेट , वृक्तः, वृक्तवान् । वृजेण बजने [ ९।३८९ ] युजादित्वाद् वा णिचि वर्जयति वर्जति ॥ १. सेतोपि इति मु०॥ २. "सूङः कित्" इति उणादिसूत्रे पाठः ॥ ३. पृचि इति कौशिकः, पृक्ते (क्षी. त. १७०)।
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy