SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ आत्मनेधातवः ६८६-७०४] स्वोपझं धातुपारायणम् । ६९५ तुडुङ् तोडने । तोडनं हिंसा । उदित्त्वाद् ने तुण्डते। तुतुण्डे । तुण्डिता । तुण्ड्यते । अचि पनि वा तुण्डम् । उणादौ "किलि-पिलि-" (उ० ६०८) इति इः, तुण्डिः प्रवृद्धा नामिः॥ ६९६ झुडुङ् वरणे । वैरणं स्वीकरणम् । उदित्त्वाद् ने भुण्डते । बुभुण्डे । भुण्डिता । अचि भुण्डो धृष्टः ॥ ६९७ चडुङ् कोपे । उदित्त्वाद् ने चण्डते । चचण्डे । चण्डिता । अचि चण्डः, स्त्रियां शोणादित्वाद् वा ड्याम् चण्डी चण्डा । उणादौ "ऋ-कृ-मृ-" (उ० ४७५) इति आले चण्डालः । चड्डुङ् कोपे चण्डयति॥ ६९८ द्राङ् ६९९ धाडङ् विशरणे । द्राडते । दद्राडे । दाडिता ॥ धाडुङ् । धाडते । दधाडे । धाडिता । ऋदित्त्वाद् उ न ह्रस्वः, अदद्राडत् । अदधाडत् ॥ ७०० शाइङ् श्लाघायाम् । तालव्यादिः । शाडते । शशाडे । ऋफिडादित्वाइस्य लत्वे शालते । ऋदित्वाद् के न इस्वः, अशशाडत् । अचि शाला । “अजाते:-" ५।१।१५४। इति णिनि गुणशाली । शालिरिति तु शैलेरौणादिके णौ रूपम् । शालूकमित्यपि शलतेणूके ॥ ७०१ वाड्रङ् आप्लाव्ये । आप्लान्यमाप्लावनम् । वाडते । ववाडे । वाडिता । ऋदित्त्वाद् हे न इस्वः, अववाडत् । अचि ऋफिडादित्वाद् डस्य लत्वे वालः । वडवेति तु वैडेः सौत्रस्य अवे रूपम् ॥ ७०२ हेड्रङ् ७०३ होइङ् अनादरे। हेडते । जिहेडे । हेडिता । ऋदित्त्वाद् डे न इस्वः, अजिहेडत् । घभि हेडः, "हेड-प्रसादौ प्रभोः" [ ]ते सेट्त्वात् "क्तटो-" ५।३।१०६। इति अः, ऋफिडादित्वाच लः, हेला । घटादौ हेड वेष्टने हेडति । णौ हस्वे हिडयति ॥ होडण । होडते । जुहोडे । होडिता । ऋदित्त्वाद् न इस्वः, अजुहोडत् । “क्तेटो-" ५।३।१०६। इति अः, होडा । अचि होडः ॥ . ७०४ हिडङ्गतौ च । चकारादनादरे । उदित्त्वाद् ने हिण्डते। जिहिण्डे । हिण्डिता । यति जेहिण्डयते । यङ्लुपि जेहिण्डीति, "तवर्गस्य-" १।३।६०। इति तस्य टत्वे "धुटो धुटि-" १॥ ३॥४८॥ इति धुटो लुकि जेहिण्टि । "इडितो-" ५।२।४४। इति अने हिण्डनः । गत्यर्थत्वात् कर्तरि के हिण्डितः । उणादौ "किलि-पिलि-" (उ० ६०८) इति इः, हिण्डिः रात्रौ रक्षाचारः ॥ १हुडि धरणे इति माधव० धा० पृ. ७४ धातुअं० २७४ । २ हरणमिति मैत्रेयः-माधव० पा० पृ. धातुअं• २७४ ॥ ३ गौरीवाचकश्चण्डीशब्दो नात्र द्रष्टव्यः किन्तु कोपनावाचकः। गौरीवाचकस्य तु “गौरादिभ्यो मुख्यान् ः" २४४८९। इति नित्यं डीः। अत्र तु “नवा शोणादेः" ॥४॥३॥ इत्यनेन ॥ ४ ऋफिडादीनां डश्च ल:" ।२३।१०४॥ ५ शल गतौ इत्यस्मात् “कमि-चमि-जमि-घसिशलि-फलि-" (उ० ६१८) इति णिः, शालिः व्रीहिराजः ॥ ६ शल्यणेणित् (उ० ५९) इत्यनेन शल गती इत्यस्य णिति ऊके शालूकं जलकन्दो बलवाच॥ ७ वड आग्रहणे इत्यस्य "वडि-बटि-पेलचणि-पणि (उ. ५१५) इति अवे वडवा भवा।।
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy