SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ परस्मैधातषः ४६६-४८९] - स्वोपझं धातुपारायणम् । मवति । ममाव मेवतुः मेवुः । विपि “मव्यवि-" ४।१।१०९। इत्युपान्त्येन सहोटि मू: मुवौ मुवः । सुम्ः सुम्बौं सुम्वः । मविष्यति। एवं मन्नादिष्वपि ॥ ४८१ गुर्वै उद्यमे । “भ्वादेः-" २।१।६३। इति दीर्घ गूर्वति । जुगूर्व । गर्विता। ऐदित्त्वात् क्तयोर्नेट , गूर्णः गूर्णवान् । विपि गूः गुरौ गुरः ॥ ४८२ पिवु ४८३ मित्रु ४८४ निवु सेचने । सेवने इत्येके। त्रयोऽप्युदितः। उदित्त्वाद् । ने पिन्वति । पिपिन्व। मिन्वति । मिमिन्व। निन्वति । निनिन्व । पिन्वित । मिन्विता। निन्विता। मन्नादिषु पूर्ववत् ॥ ४८५ हिवु ४८६ दिवु ४८७ जिवु प्रोणने । त्रयोऽप्युदितः । उदित्त्वाद् ने हिन्वति । जिहिन्व । दिन्वति । दिदिन्व । जिन्वति । जिजिन्व । हिन्विता । दिन्विता । जिन्विता । मन्नादिषु पूर्ववत् ॥ 10 ४८८ इबु व्याप्तौ च । चकारात् प्रीणने । उदित्त्वाद् ने इन्वति । इन्वाञ्चकार । अनटि "वोत्तरपदान्तन-" २।३७५। इति वा णत्वे प्रेण्वनम् , प्रेन्वनम् । णके इन्विका मृगशीर्षशिरस्तारकाः। सुपूर्वात् मनि “अनुनासिके च-" ४।१।१०८। इत्यूटि स्विनोमा। वनि, "वोः-" ४।४।१२१॥ इति वलोपे “वन्याङ्-" ४।२।६५। इति नस्यात्वे यत्वे च सुयावा। विचि "वोः-" ४।४।१२१॥ इति वलकि गुणे च स्वे स्वेनौ स्वेनः । किपि वस्योटि स्विनः । इन्विता । इन्वितुम् । वान्तोऽय- 15 मिति धुड्वर्गाभावात् “नाम्-" १।३।३९। इति नकारस्य मो न भवति ॥ ४८९ अव रक्षण-गति-कान्ति-प्रीति-वृप्ति- अवगमेन-प्रवेश-श्रवण-स्वाम्यर्थ-याचन-क्रिया-इच्छा-दीप्ति-अवाप्ति-आलिङ्गन-हिंसा-दहन-भाव-वृद्धिषु। एकोनविंशतावर्थेषु। कैश्चित् कान्तिवर्जमष्टादशसु । अन्यैस्तु रक्षण-गति-कान्ति-प्रीति-तृप्ति-वृद्धिषु षट्सु । अवति । आव आवतुः आवुः । अविता । क्विपि “मव्यवि-" ४।१।१०९। इत्यूटि ऊः उवौ उवः । क्तौ ऊतिः । उणादौ "दिव्यवि-" 20 (उ० १४२) इति अटे अवटः । “जीण-शी-दी-" (उ० २६१) इति किति ने ऊनः । "श्या-कठि-" (उ० २८२) इति इने अविनं जलम् । “अवेई स्वश्च वा” (उ० ३४२) इति किति मे उमा, ॐ मम् । “माविभ्यां टित्" (उ० ५४७) इति इषे अविषः समुद्रः, अविषी द्यौः । “पदि-पठि-" (उ० ६०७) इति इः, अविः । “सदि-वृत्यमि-" (उ० ६८०) इति अनौ अवनिः । “तृ-स्तृ-तन्द्रि-" (उ० ७११) इति ईः, अवी रजस्वला । “कृसि-कमि-" (उ० ७७३) इति तुनि ओतुः । “अवेर्मः" 25 (उ० ९३३) ओम् ॥ अथ शान्ताः सप्त आद्याः पश्च सेटश्च १ अवगमनस्थाने अवगम दहनभावस्थाने दानभाग इति माधवीयधातुवृत्तौ पृ. ११३ धातुअं०५९२ । २ वर्जनादष्टा' प्र० ३ मु०॥३आकाशं नगरं च इति खे•टि० ॥ ४ मत्र "अनुनासिके चच्छवः शुद" ४११०८॥इति वस्य ऊद् ॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy