SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ [ ३२२] माणे एवं च णं विहरइ, जणं दिवसं समणस्स भगवओ महावीरस्स निव्वाणे कसिणे जाव समुप्पन्ने तण्णं दिवसं भवणवइवाणमंतरजोइसियविमाणवासिदेवेहि य देवीहि य उवयंतेहिं जाव उपिजलगभूए यावि हुत्था, तओणं समणे भगवं महावीरे उप्पन्नवरनाणदंसणधरे अप्पाणं च लोगं च अभिसमिक्ख पुव्वं देवाणं धम्ममाइक्खइ, ततो पच्छा मणुस्साणं, तओ णं समणे भगवं महावीरे उप्पन्ननाणदंसगधरे गोयमाईणं समणाणं पंच महव्वयाई सभावणाई छन्जीवनिकाया आतिक्खति भासइ परूवेइ, तं-पुढविकाए जाव तसकाए, पढमं भंते ! महव्वयं पञ्चक्खामि सव्वं पाणाइवाय से सुहुम वा बायरं वा तसं वा थावरं वा नेव सयं पाणाइवायं करिजा ३ जावजीवाए तिविहं तिविहेणं मणमा वयसा कायसा तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि, तस्सिमाओ पंच भावणाओ भवंति, तथिमा पढमा भावणा ते ते समये त्यात, ज्ञात (सिद्धार्थ ) पुत्र, सातशत्पन्न, विशिष्ट हेयारी, ([All)पुत्र, परेता, ગ્રહવાસથી ઉદાસ એવા શ્રમણ ભગવાન મહાવીરે ત્રીશ વર્ષ ઘરવાસમાં વસી, માબાપ કાલગત થઈ દેવલોક પહોંચતાં પિતાની પ્રતિજ્ઞા સમાપ્ત થઈ જાણી તેનું, રૂપું, સેનાવાહન, धनधान्य, ४४२त्न, तथा हरे४ श्रीमती द्र०य छोडी (हानार्थ) અર્પણ કરી, દાન દઈ શીયાળાના પેલા માસમાં પેલે પક્ષે
SR No.034253
Book TitleAcharanga Sutra Part 05
Original Sutra AuthorN/A
AuthorManekmuni
PublisherMohanlal Jain Shwetambar Gyanbhandar
Publication Year
Total Pages371
LanguageGujarati
ClassificationBook_Gujarati & agam_acharang
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy