SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ [3२०] च्छइ २ अणुजाणेसि भंतेत्तिकट्ट खीरोयसागरं साहरइ, तओ गं समणे जाव लोयंकरित्ता सिद्धाणं नमुक्कारं करेइ २ सव्वं मे अकरणिज्जं पावकम्मंतिकट्ट सामाइयं चरिनं पडिवजइ २ देवपरिसं च मणुयपरिसं च आलिक्खचित्तभूयमिव ठवेइदिव्यो मणुस्सघोसो तुरियनिनाओ.य सक्कवयणेणं । खिप्पामेव निलुक्को जाहे पडिवजइ चरितं ॥१॥ पडिवजित्तुं चरितं अहोनिस सव्वपाणभूयहियं । साहट्ट लोमपुलया सव्वे देवा निसामिति ॥ २॥ तओ णं ममणस्म भगवओ महावीरस्स सामाइयं खओवसमियं चरित्तं पडिवन्नस्स मणपजवनाणे नामं नाणे समुप्पन्ने अडाइज्जेहिं दीवेहिं दोहि य समुद्देहिं सन्नीणं पंचिंदियाणं पन्जत्ताणं वियत्तमणमाणं मणीगयाइं भावाइं जाणेइ । तओ णं समणे भगवं महावीरे पव्वइए समाणे मित्तनाई सयणसंबंधिवग्गं पडिविसजेइ, २ इमं एयारूवं अभिग्गहं अभिगिण्हइ-बारस वासाई वोसट्टकाए चियत्तदेहे जे केइ उवसग्गा समुप्पजंति. तंजहा-दिव्वा वा माणुस्सा वा तेरिच्छिया वा, ते सव्वे उवसग्गे समुप्पन्ने समाणे सम्म सहिस्सामि खमिस्सामि अहिआसइस्सामि, तओ णं स० भ० महावीरे इमं एयारूवं अभिग्गहं अभिगिण्हित्ता वोसिट्ठचत्तदेहे दिवसे मुहुत्तसेसे कुम्मारगाम समणुपत्ते, तओ णं स० भ० म० वोसिठ्ठचत्तदेहे अणुत्तरेणं आलएणं अणुत्तरेणं विहारेणं एवं संजमेणं पग्गहेणं संवरेणं तवेणं बंभचेरवासेणं खंतीए मुत्तीए समिईए गुत्तीए तुट्ठीए ठाणेणं कमेणंसुचरियफलनिव्वाणमुत्तिमग्गेणं अप्पाणं
SR No.034253
Book TitleAcharanga Sutra Part 05
Original Sutra AuthorN/A
AuthorManekmuni
PublisherMohanlal Jain Shwetambar Gyanbhandar
Publication Year
Total Pages371
LanguageGujarati
ClassificationBook_Gujarati & agam_acharang
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy