________________
[ 31८} मसंघाइमेणं मल्लेणं कप्परुक्खमिव समलंकरेइ २ ता दुच्चंपि महया वेउव्वियसमुग्घाएणं समोहणइ २ एगं महं चंदप्पहं सिबियं सहस्सवाहणियं विउव्वति. तंजहा-ईहामिगउसभ. तुरगनरमकरविहगवानरकुंजररुरुमरभचमरसदलसीहवणलयभरिचितलयविजाहरमिहुणजुयलजंतजोगजुतं अच्चीसहस्समालिणीयं सुनिरूविय मिसिमिसिंतरूवगमहस्मकलियं ईसिं भिसमाणं भिब्भिसमाणं चाखुल्लोयणलेसं मुत्ताहलमुत्ताजालंतरोवियं तवणीयपवरलंबूसपलंबंतमुरादागं हारद्धहारभूसणसमोणयं अहियपिच्छणिजं पउमलयभनिचि असोगलयभत्तिचितं कुंदलयभत्तिचित्तं नाणालयभत्ति विरइयं सुभं चारुकंतरूवं नाणामणिपंचवन्नघंटापडायपडिमंडियग्गमिहरं पासाइयं दरिसणिज्जं सुरूवं-सीया उवणीया जिणवरस्स जरमरणविप्पमुक्कस्स। ओमचमल्लदामा जलथलयदिव्वकुसुमेहिं ।। ॥१॥ सिबियाइ मज्झयारे दिव्वं वररयणरूवचिंचइयं । सीहासणं महरिहं सपायपीढं जिणवरस्स ॥२॥ आलइय मालमउडो भासुरबुंदी वराभरणधारी। खोमियवत्थ नियत्थो जस्स य मुल् सयसहस्सं ॥३।। छ?ण उ भनेणं अज्झवसाणेण सुंदरेण जिणो । लेसाहिं विसुझंतो आरुहई उत्तम सीयं ॥४॥ सीहासणे निविट्ठो सकीसाणा य दोहि पासेहिं । वीयंति चामराहिं मणिरयणविचिदंडाहिं ॥५॥ पुब्धि उक्खिता माणुसेहिं साहटु रोमकूवेहिं । पच्छा वहंति देवा सुरअसुरा गरुलनागिंदा ॥ ६॥ पुरओ सुरा वहंती असुरा पुण दाहिणंमि पासंमि। अवरे वहति गरुला नागा पुण उत्तरे पासे ॥ ७ ॥ वणसंडं व कुसुमियं पउमसरो वा जहा