________________
[3 ] सारसावइज्ज विच्छड्डिता विग्गोविना विसाणिगा दायारेसु णं दाइचा परिभाइत्ता संवच्छरं दलइत्ता जे से हेमंताणं पढमे मासे पढमे पक्खे मग्गसिरबहुले तस्स णं मग्गसिरबहुलस्स दसमीपक्सेणं हत्थुत्तरा० जोग० अभिनिक्खमणाभिप्पाए यावि हुत्था,-संवच्छरेण होहिइ अभिनिक्खमणं तु जिणवरिंदस्स । तो अत्थसंपयाणं पवत्तई पुव्व राओं ॥१॥ एगा हिरनकोडी अटेव अणूणगा मयसहस्सा । सूरीदयमाईयं दिजइ जा पायरासुत्ति ॥ २॥ तिन्नव य कोडिसया अट्ठासीई च हुंति कोडीओ। असिइं च सयसहस्मा एवं संवच्छरे दिन्नं ॥ ३ ॥ वेसमणकुंडधारी देवा लोगतिया महिडीया। बोहिंति य तित्थयरं पन्नरसमु कम्मभूमीस ॥४॥ मंमि य कप्पंमी बोद्धव्वा कण्हराइणो मझे। लोगतिया विमाणा अट्ठसु वत्था असंखिजा ॥ ५॥ एए देवनिकाया भगवं बोहिंति जिणवरं वीरं । मव्यजगजीवहियं अरिहं ! तित्थं पवहि ||६|| तओ णं समणस्स भ० म० अभिनिक्खमणाभिप्पायं जाणित्ता भवणवइवा. जो विमाणवासिणो देवा य देवीओ य सरहिं २ रूवेहिं सएहिं २ नेवस्थेहिं सए० २ चिंधेहिं सव्विड्डीए सव्व जुईए सव्ववल. समुदएणं सयाई २ जाणविमाणाई दुरूहंति सथा दुरूहित्ता अहाबायराइं पुग्गलाई परिमाडंति २ अहासुहमाई पुग्गलाई परियाईति २ उड़े उप्पयंति उड़े उप्पइत्ता ताए उकिट्ठाए सिग्घाए चवलाए तुरियाए दिव्वाए देवगईए अहे णं ओवयमाणा २ तिरिएणं असंखिन्जाइंदीवसमुद्दाई वीइकममाणा