SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ [3०८] कुच्छिसि गब्भे तंपि य दाहिणमाहणकुंडपुरसंनिवेसंमि उस० को देवा. जालंधरायणगुत्ताए कुच्छिसि गम्भं माहरइ, समणे भगवं महावीरे तिन्नाणोवगए यावि होत्था-- साहरिजिस्सामित्ति जाणइ साहरिजमाणे न याणइ साहरिएमित्ति जाणइ समणाउसो!। तेणं कालेणं तेणं समएणं तिसलाए खत्तियाणीए अहऽन्नया कयाई नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाणराइंदियाणं वीइकंताणं जे मे गिम्हाणं पढमे मासे दुच्चे पक्खे चित्तसुद्धे तस्ल णं चित्तसु. द्वस्स तेरसीपकवेणं हत्थु० जोग० समणं भगवं महावीरं अरोग्गा अरोग्गं पसूया। जण्णं राई तिसलाख० समणं महावीरं अरोया अरोयं पसूयात ण्णं राई भवणवइवाणमंतरजोइसियविमाणवासिदेवेहिं देवीहि य उवयंतेहिं उप्पयंतेहि य एगे महं दिव्वे देवुजोए देवसन्निवाए देवकहकहए उप्पिजलगभूए यावि हुत्था। जण्णं रयणि तिसलाख० समणं पसूया तण्णं रणिं बहवे देवा य देवीओ य एगं महं अमयवासं च १ गंधवासं च २ चुन्नवासं च ३ पुप्फवा. ४ हिरन्नवासं च ५ रयणवासं च ६ वासिंसु, जणं रयणि तिसलाख० समणं० पसूया तण्णं रयणि भवणवइवाणमंतरजोइसियविमाणवासिणो देवा य देवीओ य समणस्स भगवओ महावीरस्स सूइकम्माइं तित्थयराभिसेयं च करिसु, जओ णं पभिइ भगवं महावीरे तिसलाए ख. कुच्छिसि गभं आगए तओ णं पभिइ तं कुलं विपुलेणं हिरनेणं सुवनेणं धणेणं धन्नेणं माणिक्केणं मुत्तिएणं संखसिलप्पवालेणं
SR No.034253
Book TitleAcharanga Sutra Part 05
Original Sutra AuthorN/A
AuthorManekmuni
PublisherMohanlal Jain Shwetambar Gyanbhandar
Publication Year
Total Pages371
LanguageGujarati
ClassificationBook_Gujarati & agam_acharang
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy