________________
[२७] समणमाहणे० वत्थेसणाऽऽलावओ ॥ से भिक्खू वा० से जाई पुण पायाइं जाणिजा विरुवरुवाई महद्धणमुल्लाई, तं०-अयपा याणि वा तउपाया० तंबपाया० सीसगपा० हिरण्णपा० सुवग्णपा० रीरिअपाया० हारपुडपा० मणिकायकंसपाया० संखसिंगपा० दंतपा० चेलपा० सेलपा० चम्मपा० अन्नयराई वा तह० विरूवरूवाई महद्धणमुल्लाइं पायाई अफासुयाई नो० ॥ से भि० से जाइं पुण पाया० विरूव० महद्धणबंधणाई, तं० -अयबंधणाणि वा जाव चम्मबंधणाणिवा, अन्नयराइं तहप्प० महद्धणबंधणाइं अफा० नो प० ॥ इच्चेयाइं आयतणाई उवाइ कम्म अह भिक्खू जाणिजा चउहिं पडिमाहिं पायं एसित्तए तत्थ खलु इमा पढमा पडिमा-से भिक्खू उद्दिसिय २ पायं जाएजा, तंजहा-अलाउयपायं वा ३ तह० पायं सयं वा णं जाइजा जाव पडि पढमा पडिमा १। अहोवरा० से० पेहाए पायं जाइजा, तं०-गाहावई वा कम्मकरी वा से पुवामेव आलोइजा, आउ० भ० ! दाहिसि मे इत्तो अन्नयरं पादं तं० -लाउयपाय वा ३, तह० पायं सयं वा जाव पडि०, दुच्चा पडिमा २ । अहा० से भि० से जं पुण पायं जाणिजो संगइयं वा वेजइयंतियं वा तहप्प० पायं सयं वा जीव पडि०, तच्चा पडिमा ३ । अहावरा चउत्था पडिमा-से भि० उज्झियधम्मियं जाएजा जावऽन्ने बहवे समणा जाव नावकंखंति तह जाएजा जाव पडि०, चउत्था पडिमा ४। इच्चेइयाणं चउण्हं पडिमाणं अन्नयरं पडिमं जहा पिंडेसणाए॥ से णं एयाए एसणाए एसमाणं पासित्ता परो वइजा, आउ० स० ! एजासि तुमं मासेण वा जहा वत्थेसणाए, से णं परो नेता व०