________________
[२३१॥ से भि० नो वण्णमंताई वत्थाई विवण्णाई करिजा वि. वण्णाई न वण्णमंताई करिजा, अन्नं वा वत्थं लभिस्सामित्तिकट्ट नो अन्नमन्नस्स दिजा, नो पामिच्चं कुज्जा नो वत्थेण वत्थपरिणामं कुज्जा, नो परं उवसंकमित्तु एवं वदेजाआउसो! समभिकंखसि मे वत्थं धारित्तए वा परिहरित्तए वा ?, थिरं वा संतं नो पलिच्छिदिय २ परिविजा, जहा मेयं वत्थं पावगं परो मन्नइ, परं च णं अदत्तहारी पडिपहे पेहाए तस्स पत्थस्स नियाणाय नो तेसिं भीओ उम्मग्गेणं गच्छिन्जा, जाव अप्पुस्सुए, तओ संजयामेव गामाणुगामं दूइजिजा ॥ से भिक्खू वा० गामाणुगामं दूइजमाणे अंतरा से विहं सिया,से जं पुण विहं जाणिजा इमंसि खलु विहंसि बहवे आमोसगा वत्थपडियाए संपिडिया गच्छेजा, णो तेसिं भीओ उम्मग्गेणं गच्छेजा जाव गामा० दूइज्जेजा ॥ से भि० दूइजमाणे अंतरा से आमोसगा पडियागच्छेज्जा, ते णं आमोसगा एवं वदेजा-आउसं०! आहरेयं वत्थं देहि णिक्खिवाहि जहा रियाए णाणत्तं वत्थपडियाए, एयं खलु० सया जइजासि (सू०१५१) त्तिबेमि वत्थेसणा समत्ता॥२-१-५-२
તે ભિક્ષુ રંગવાળાં વસ્ત્ર કારણ વિશેષથી લીધાં હોય, તે ચાર વિગેરેના ભયથી રંગ વિનાનાં ન બનાવે, ઉત્સર્ગથી તે એજ અધિકાર છે કે તેવાં વસ્ત્ર લેવાં જ નહિ અને લીધાં હોય તે તેને રંગ ઉતારવા પ્રયત્ન ન કરે, અથવા વર્ણ (ખરાબ રંગનાં) હોય તે સારા રંગવાળાં બનાવવા નહિ.