SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ( १३२) આ બધું પૂર્વે અંધારારૂપ, અજાણ્યું, લક્ષણ રહિત વિચારાય નહીં તેવું, ન જણાય તેવું, બધી રીતે સૂતેલા तु तस्मिन्नेकार्णवीभूते, नष्टस्थावरजंगमे । नष्टामरनरे चैव, प्रनष्टोरगराक्षसे ॥२॥ તે એક સમુદ્રરૂપ બનેલું સ્થાવર જંગમને તથા દેવતા મનુષ્યને નાશ હવે તેમ નાગ તથા રાક્ષસને પણ નાશ હતે (ત્યારે કેવું હતું તે કહે છે) केवलं गहरीभूते, महाभूत विवर्जिते । अचिन्त्यात्मा विभुस्तत्र, शयानस्तप्यते तपः ॥३॥ तस्य तत्र शयानस्य, नाभेः पद्मं विनिर्गतम् । तरुणरविमण्डलनिभं, हृद्यं काञ्चनकर्णिकम् ॥१॥ तस्मिन् पद्मे तु भगवान् दण्डी यज्ञोपवीतसंयुक्तः । ब्रह्मा तत्रोत्पन्नस्तेन जगन्मातरः सृष्टाः ॥ ६॥ अदितिः सुरसङ्घानां दितिरसुराणां मनुमनुष्या. णाम् । विनता विहङ्गमानां माता विश्वप्रकाराणाम् ॥६॥ कः सरीसृपाणां सुलसामात तु नागजातीनाम्। सुरभिचतुष्पदानामिला पुनः सर्व बीजानाम् ।
SR No.034252
Book TitleAcharanga Sutra Part 04
Original Sutra AuthorN/A
AuthorManekmuni
PublisherMohanlal Jain Shwetambar Gyanbhandar
Publication Year1921
Total Pages317
LanguageGujarati
ClassificationBook_Gujarati & agam_acharang
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy