SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५८ सूर्योदये गृहोद्ध चे-दग्निभीत्यै यथातथा । शृगालैः सहितो रात्रौ रुवन् दारुणभीतिदः ॥१६॥ विशन्नस्थिमुखो गेहे स्वामिपुत्रादिमृत्यवे । क्रीडति स येन साधं तस्य सौख्यं प्रयच्छति ॥१७ । क्रयाणकोर्ध्व मूत्रयन् भषणो लाभदायकः । यद्यद्गृहीत्वा गेहान्त-विशेतद्वस्तु गृह्यते ॥१८॥ गृहीत्वा गोमयं गेहे विशन् गोहरणाय सः ।। आत्मानं दशनः खादन स्थानं शून्यं करोति सः ॥११॥ चतुष्पथे राजमार्गे गोवत्सी कामयन् स च । परचक्रभयं मासि सप्तमे तत्र मण्डले ॥२०॥ दक्षिणेनांघ्रिणा कर्ण बिलिखन् वृद्धिसूचकः ।। भषणो बिलिखंश्चक्षुः प्रतिसूः प्रियसङ्गमे ॥ २१ ॥ प्रामाय विलिखन् वक्रं स्कन्धं विलिखन कुक्कुरः । वृषभाश्वादिलाभाय पाश्व कुटुम्बवृद्धये ॥ २२ ॥ एनेष्वेव स्थानकेषु वामपादेन नो शुभः । वामाङ्ग बिलिखन् भूमि खनन् वित्तं प्रयच्छति ॥ २३ ॥ अस्थिवज भक्ष्यवक्रः श्रेष्ठः सोऽथ पुरे यदि । वेलाकूले घनाः श्वानो रुवन्तो वाहनागतिम् ॥२४ ।। परचक्रागर्ति कुयु-रन्यत्रैतत्स्वचेष्ठितम् । समस्तं कार्तिके मासि फलमल्पं विदुधाः ॥२५ ॥ For Private and Personal Use Only
SR No.034248
Book TitleSwapna Pradip Shakun Saroddhar
Original Sutra AuthorN/A
AuthorVardhamansuri, Manikyasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1982
Total Pages91
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy