SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५१ Acharya Shri Kailassagarsuri Gyanmandir भूमिं यदा विलिखति घातान् कारयते युधि । दीर्घपात्सम्मुखीभूयो - पविशरिसन्धये ॥ १२ ॥ आगमे उत्तरन् वामे दीर्घसार्थे पृथक्पृथक् । फलं दत्तेऽग्रे स्थितस्य देहद्रव्यव्ययादिकम् ॥ १३ ॥ पृष्ठे स्थितस्य स्त्रीपक्षे तृतीयस्य सुतार्त्तिकृत् । तदूर्ध्वं बहुसार्थे स्या -- चौरात्तिव्याविभीतिदः ॥ १४॥ युग्मं ॥ एतत्फलं निर्गमेऽपि स्वामिनश्च नियोगिनः । देशसीम्नि प्रवेशे च वामागे उत्तरन् वृकः ॥ १५ ॥ तत्र देशे परचक्र - भीतये दक्षिणाङ्गगः । विनाशयति तं देश--मनावृष्टया वृकस्य सः ॥ १६ ॥ युग्मं ॥ सर्वकार्याणि भक्ष्यास्यः पक्षयोरुभयोरपि । भवेच्चेत्साधयत्येव Tr शकुनस्त्वयम् ॥ १७ ॥ इत्याचार्य श्री माणिक्यसूरिविरचिते शाकुनसारोद्धारे वृकप्रकरणं षष्ठं समाप्तम् ॥ श्रीरस्तु ||६| यात्रायां गच्छतां वाम ध्वनिताः फेरवः शुभाः । निषेधयन्ति ते एव गमनं दक्षिणाखाः ॥ १ ॥ उद्गणिते यदा ग्रामे गच्छर्ता दक्षिणस्वराः 1 भृगालास्तं पुनर्प्रापं कथयन्ति करस्थितम् ॥ २ ॥ For Private and Personal Use Only
SR No.034248
Book TitleSwapna Pradip Shakun Saroddhar
Original Sutra AuthorN/A
AuthorVardhamansuri, Manikyasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1982
Total Pages91
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy