SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६ सै क्षेत्राद्विनिर्यातो - पद्रवाय समूषका दृष्टा मूषकशङ्कायै लड्डा कृषिप्रयोजने 11 82 11 लट्टाद्वयस्य शकुने याते या पश्चिमा फलं तस्याः । I ॥। ४४ ।। I अथ चेल्ला द्वितयं समकालं भाग्यलाभः स्यात् ॥ ४२ ॥ दृष्टा सभाषा चेल्लट्टा सस्त्रीकस्य सुतप्रदा । वरार्थिनो वरप्राप्त्यै रिपोर्लाभो नियोगिनः ॥ ४३ ॥ दृष्टा वायस संयुक्ता शत्रुचौरभयङ्करी लट्टाचाषावथो दृष्टौ वायसद्वयमध्यगौ केचिदन्ये विनाश्यन्ते यापिनचौर मेल के वायसैर्यदि तावेव हन्येते पश्यतोऽशुभम् ॥ ४५ ॥ नीलेन चटकेनापि त्रास्यमाना स्वकीविदा | दोपं दत्ते चाषयुद्धं स्वीयज्ञातिविशेषदम् ॥ ४६ ॥ विरुद्धं चेष्टितं यद्य - तत्सर्वं चापलट्टयोः । दर्शनेन तयोरेव हन्यते चाथ पल्लिका ॥। ४७ ।। प्रवासे पल्लिका दृष्टा हयादिवाहनोपरि । तद्वाहन विनाशाया ---तपत्रे छत्रभङ्गदा ॥ ४८ ॥ स्त्रीलाभाय स्तासक्ता युद्ध्यमाना घिरोलिका | दृष्टा युद्धं समाख्याति स्वभावादर्शनं न तु ॥ ४६ ॥ प्रयाणके स्वदेहोर्ध्वं मूत्रं विष्टां च कुर्वती । रोगं दत्ते दक्षिणांगे चटन्ती पल्लिका शुभा ॥ ५० ॥ For Private and Personal Use Only
SR No.034248
Book TitleSwapna Pradip Shakun Saroddhar
Original Sutra AuthorN/A
AuthorVardhamansuri, Manikyasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1982
Total Pages91
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy