________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६
सै
क्षेत्राद्विनिर्यातो - पद्रवाय समूषका दृष्टा मूषकशङ्कायै लड्डा कृषिप्रयोजने 11 82 11 लट्टाद्वयस्य शकुने याते या पश्चिमा फलं तस्याः ।
I
॥। ४४ ।।
I
अथ चेल्ला द्वितयं समकालं भाग्यलाभः स्यात् ॥ ४२ ॥ दृष्टा सभाषा चेल्लट्टा सस्त्रीकस्य सुतप्रदा । वरार्थिनो वरप्राप्त्यै रिपोर्लाभो नियोगिनः ॥ ४३ ॥ दृष्टा वायस संयुक्ता शत्रुचौरभयङ्करी लट्टाचाषावथो दृष्टौ वायसद्वयमध्यगौ केचिदन्ये विनाश्यन्ते यापिनचौर मेल के वायसैर्यदि तावेव हन्येते पश्यतोऽशुभम् ॥ ४५ ॥ नीलेन चटकेनापि त्रास्यमाना स्वकीविदा | दोपं दत्ते चाषयुद्धं स्वीयज्ञातिविशेषदम् ॥ ४६ ॥ विरुद्धं चेष्टितं यद्य - तत्सर्वं चापलट्टयोः । दर्शनेन तयोरेव हन्यते चाथ पल्लिका ॥। ४७ ।। प्रवासे पल्लिका दृष्टा हयादिवाहनोपरि । तद्वाहन विनाशाया ---तपत्रे छत्रभङ्गदा ॥ ४८ ॥ स्त्रीलाभाय स्तासक्ता युद्ध्यमाना घिरोलिका | दृष्टा युद्धं समाख्याति स्वभावादर्शनं न तु ॥ ४६ ॥ प्रयाणके स्वदेहोर्ध्वं मूत्रं विष्टां च कुर्वती । रोगं दत्ते दक्षिणांगे चटन्ती पल्लिका शुभा ॥ ५० ॥
For Private and Personal Use Only