SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शरावसंस्थितो वह्निः यदि सन्मुखमागतः । बजेत्तदा म्रियेताशु मुच्येत च विपर्यये ॥४॥ उपर्याच्छादितो वह्निः सर्वकार्येष्वनर्थदः ।। क्षेत्रकृत्ये गच्छतोऽति-दुर्भिक्षाय द्विधापि सः ॥ १० ॥ अन्धो भवेदप्यधमः पुमाश्चे-दाकर्षको नार्यथ कार्यहन्त्री । विपर्यये व्यत्यय एक एव श्रेष्टः स्त्रियः स्त्रीमहते भयाय ॥६॥ गदिताः शकुना ग्राम्याः सम्मुखाः केऽपि संमुखोद्भूताः। सव्यापमव्यगवा वानेया अथ विवक्ष्यन्ते ॥ ९२॥ इत्याचार्यश्रीमाणिक्यसूरिविरचिते शाकुनसारोद्धारे ग्राम्यतित्तिरिप्रकरणं द्वितीयं समाप्तम् ॥२॥ अथ तित्तिरिःयात्रायां तित्तिग्र्वािम-स्वरः क्षेमाय दक्षिणः । लाभदः कन्यकार्थे तु दक्षिणो वरलब्धये ॥१॥ वामः पूर्व दक्षिण: स्यात्ततोऽपि पश्चाद्वामचिन्तितार्थप्रदाता। लाभस्यार्थे दक्षिणे दुर्गराज्या वामे वामोऽप्यागमे श्रेष्ठकारी ॥२॥ ग्रामे पुरे वा दिशि दीप्तकायां स्थानस्थितानामरुणोदये चेत् । उद्वेगदायी निशि सर्वेदिच करोति शून्यं ध्वनिराखुकस्य ॥३॥ वारुण्यां ध्वनितोऽस्ते तु तित्तिरिश्चौरभीतिदः । सभये भीतिहन्ता च ध्रुवे मध्यान्दिने ध्वनिः ॥४॥ For Private and Personal Use Only
SR No.034248
Book TitleSwapna Pradip Shakun Saroddhar
Original Sutra AuthorN/A
AuthorVardhamansuri, Manikyasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1982
Total Pages91
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy