SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७ 1 उष्ट्रद्वयं गले बद्ध-- मेकस्मिंथटितः परम् यद्याकर्सति पीडा स्यात् पथिकाङ्गेऽतिदुस्सहा ॥६०॥ यदा योक्त्रगडडुलकं भूमिस्थः खेटको व्रजेत् । ज्ञेयं ज्ञेयं प्रवासिना ॥ ६१ ॥ तदेव योक्त्रगन्त्रकम् । सर्वकर्मसु शोभना ॥ ६२ ॥ परहस्तगतं कार्यमिति प्रवेशे सर्व सौख्याय महिषी सद्यो विजाता परं विवाहकार्ये च पड्डुकेन सहाशुभा । श्रेष्टा सर्पाड्डिका सापि धनमानादिभोगदा ॥ ६३ ॥ महिषी चेद् गृहद्वारे तिष्टेत् पड्डुकसंयुता । मृतिचौगदिभयदा सापि वृद्धये सपडिका ॥ ६४ ॥ महिषी चेहतुमती महिपत्रासिता सती । सम्मुखा भयदा याने प्रवेशेऽपि न सिद्धिदा ॥ ६५ ॥ गर्भभृत्यै नीयमाना महिषी धेनुर्खती । सम्मुखाद्विविधं तामा - मग्रतः कथ्यते फलम् ॥ ६६ ॥ सुखेन यदि संयोगं लभन्ते तत्सुखेन हि । कार्यसिद्धिर्न चेदिप्सेत् पुमान् यदि चतुष्पदः ॥ ६७ ॥ ऋतुभोगं तदा कार्य - सिद्धिः कष्टेन भूयसा । सर्वथाथ न वाच्छेत् कार्यनाशस्तु सर्वथा ॥ ६८ ॥ युग्मं ॥ आकृष्टो महिषो वामः सम्मुखो मृत्युरूपवत् । स एव पृष्ठे लग्नेन माहिषिकेण निष्फलः ॥ ६६ ॥ For Private and Personal Use Only
SR No.034248
Book TitleSwapna Pradip Shakun Saroddhar
Original Sutra AuthorN/A
AuthorVardhamansuri, Manikyasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1982
Total Pages91
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy