SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४ परिणीतो वरः सोऽपि सवधूकस्तु सम्मुखः । भाग्योदयेन महता भवेत्कस्यापि यायिनः ॥३०॥ यानकाले स्वदेहाच्चे-द्वणाद्वा कण्टकादिना । रक्तश्रावो मवेद्यस्य रक्तहानिः प्रजायते ॥३१॥ सभार्यः ससुतः प्रायः सम्मुखः शुभदो नरः । मृतमार्यो दुःखदाता वन्ध्यास्त्री कर्मनिष्फलम् ॥ ३२ ॥ रजस्वला पक्षषटकं स्वजनान्तनु पौकसि ।। चित्ते शङ्कां ददात्येव कार्यासद्धिर्न दृश्यते ॥३३॥ करोत्यनादरं कार्य सदौर्भाग्यापि निन्दिता । मृतसुता कार्यमादौ सफलं विफलं तथा ॥ ३४ ॥ मलिना सम्मुखा योषा कुर्वती वस्तुविक्रयम् । तदा तासां द्विधा भेदः कथितः शकुनागमे ॥३५॥ लवणं मरिचाद्यर्थी लभ्यते इति जल्पती ।। अभव्या जीरकं हिङगु - धूपकुङ्कुमधान्यकम् ॥ ३६ ।। शाकं हरिद्राकाचादि-भूषणं लभ्यते इति । वन्दती सा शुभा ख्याता गमनागमनेऽपि च ॥३७॥ लवणं लभ्यते किश्चि--द्वदन्ती सा शुभां विदुः । प्रत्यक्षं लवणं याते भस्म गन्थमिव त्यजेत् ॥ ३८ ॥ शुभाय महिलार्थेषु तथा विगतकचुका । राजकार्य मंगलाय वृष्टयर्थ स्वल्पवृष्टये ॥३६॥ For Private and Personal Use Only
SR No.034248
Book TitleSwapna Pradip Shakun Saroddhar
Original Sutra AuthorN/A
AuthorVardhamansuri, Manikyasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1982
Total Pages91
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy