SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६ स्त्रियो हस्तगतं वन्धं छगणं धेनुज पुनः । नृशीर्षे वंशपात्रस्थं तुच्छं माहिषमर्त्तिदम् १८१॥ ध्वजा सदण्डा रुचिरा कृष्णनीलाम्बरोद्भवा । अभव्या कथिता कैश्चित् प्रवेशे गमनेऽपि सा ॥२॥ कुमारी कृतशृङ्गारा शुभा रोदनवजिता । मुक्तकेशौ नरौ नारी नग्नाभ्यक्ता च निन्दिता ॥३॥ अथ कुमार्यो द्वे तिस्रो बढयो वा खेलनादिकाः । विदधानाः शुभाश्चेष्टाः शुभाः स्युव्यत्ययेऽन्यथा ॥७॥ कुलस्त्री सर्वथा श्रेष्ठा सशृङ्गारा समत् का । दुश्वारिणी प्रसिद्धा च सगर्भा निंदिताङ्गना ॥८॥ दध्ना सुसम्भृतं भाण्डं शुभं ज्ञेयं च सर्वदा । हस्ताद्धस्तं विचटितं चन्दनं चित्तनन्दनम् ॥८६॥ तदेव देवतादेहा-दुत्तीर्णमफलं पुनः । दूर्वाङ्कुराणि शस्यानि मूलोरखातानि नो पुनः॥८७॥ मस्तके शकटे वापि हरितं शुभदं नृणाम् । तदेव निष्फलं शुष्कं मृत्यवे खलदर्शनम् ॥८॥ कुञ्जरः सम्मुखो भव्यः परं मत्तो निरङ्कुशः । अनर्थ कुरुते घोरं कार्यभङ्गाय जायते ॥८६॥ वनहस्ती प्रतिगज-त्रासितोऽभिमुखोऽशुभः। लीलाविहारी शुभदो हय आकर्णितः शुभः ।।१०॥ For Private and Personal Use Only
SR No.034248
Book TitleSwapna Pradip Shakun Saroddhar
Original Sutra AuthorN/A
AuthorVardhamansuri, Manikyasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1982
Total Pages91
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy