SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सिंहरत्नोघगिरयो पुरीषसमत्स्याश्च ६ Acharya Shri Kailassagarsuri Gyanmandir ॥ अथ द्वासप्ततिमहास्वप्न विचारो द्वितीयोद्योतः ॥ धातुप्रकोपजः स्वप्न - चिन्तास्वप्नश्च निष्फलः । व्याख्यानमेतयोर्लोके निष्फलत्वान्न कथ्यते || १ || आत्मावबोधजः स्वप्नः क्रमाद्वयाक्रियतेऽधुना । स्वदेहपर देहादि - चेष्टाभिः सोऽप्यनेकधा ॥२॥ द्वासप्ततिमहास्वप्ना व्यतिरिक्ताश्च देहतः । तेषां त्रिंशच्छुभफलाः शेषा दुष्टफलाः पुनः ॥३॥ अन् बुद्धो हरिः शम्भु ब्रह्मा गुह्यविनायकौ । लक्ष्मीगौरी नृपो हस्ती गौपः शशिभास्करौ ||४|| विमान गेहज्वलनाः स्रगम्बुधिसरोवराः T ध्वजः पूर्णघटस्तथा ।।५।। 1 कल्पद्रु सफलद्रुमाः इति त्रिंशच्छुभाः स्वप्ना दृष्टाः सत्फलदायकाः ||६|| सर्वे दृष्टा राज्यकरा ऊना भूरिधनप्रदाः । एकं द्वयं त्रयं चापि दृष्टवंशानुसारतः ॥७॥ राजमान्यधनप्राप्ति - विद्यालाभकरं परम् । एषाञ्चैव करारोहो धनपुत्रादिलाभदः एपामारोहणं चैव स्वस्वराज्यपदप्रदम् 1 एषां स्वदेहे विशनं राज्यभोगप्रदायकम् ॥६॥ ||८॥ For Private and Personal Use Only
SR No.034248
Book TitleSwapna Pradip Shakun Saroddhar
Original Sutra AuthorN/A
AuthorVardhamansuri, Manikyasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1982
Total Pages91
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy