SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिन्तावियोगदुश्चेष्टा-दिनकृत्यस्मृतिभ्रमात् । कोऽपि यो जायते स्वप्नो वंध्याश्चिन्तोद्भवः स तु ॥७॥ एकद्वित्रिचतुर्याम... प्रान्तस्वप्नफलं क्रमात् । वर्षाष्ट वेदैकै मास-स्तदिने वा दिनत्रये ॥८॥ दैवतस्त्रिविधः स्वप्नो दर्शनालापचेष्टितैः । क्रमेण त्रितयं वक्ष्ये फलं वच्मि समासतः ।।६।। अर्हबुद्धमहादेव-विरश्चिगरुडध्वजाः । अम्बिकायक्षगन्धर्व-क्षेत्रपालादयः सुराः ।१०॥ शास्त्रोक्तविधिना वर्ण-कलशायुधवाहनाः । सौम्याः सुखानि यच्छन्ति स्वप्ने दृष्टा न संशयः॥११॥ फलशाखामृतो वंश-वृद्धिं दीघां महोबतिम् । चारुवस्त्रं राजमान्यं लक्ष्मीपति सभूषणाः ।।१२।। पुष्पादिवृष्टिं कुर्वाणा महोत्सवकराः परम् । ध्यानस्तिमितनेवास्तु महाज्ञानप्रकाशकाः ॥१३॥ एते विकटरूपाश्च दुःखशोकप्रदा नृणाम् । ह्रस्वा मानविघाताय दीना दन्यप्रदायकाः ॥१४॥ रुदन्तो बहुशोकाय नग्ना दारिद्र यहेतवे । पलायमाना भाषन्ते .परचक्रोद्भवं भयम् ॥१५॥ युद्धाय स्युः कम्पमानाः कृशा दुर्भिक्षकारिणः ।। रोगं मलिनमूनो दारिद्र यं भूषणोज्झिताः ॥१६॥ For Private and Personal Use Only
SR No.034248
Book TitleSwapna Pradip Shakun Saroddhar
Original Sutra AuthorN/A
AuthorVardhamansuri, Manikyasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1982
Total Pages91
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy