SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ ५८६ SANGITARATNĀKARA एवं परंपराप्राप्तमेतल्लोके प्रतिष्ठितम् । SR 8 ऋग्यजु:सामवेदेभ्यो वेदाचाथर्वण: क्रमात् । sR 9 AD 7 AD 7 AD 8 AD 8 पाठयं चाभिनयान् गीतं रसान संगृह्य पद्मभः। SR9 , चाभिनयं , , , पङ्कजः । व्यरीरचत्त्रयमिदं धर्मकामार्थमोक्षदम् । sR 10 व्यरीरचच्छास्त्रमिदं , , । कीर्तिप्रागल्भ्यसौभाग्यवैदग्ध्यानां प्रवर्धनम् । औदार्यस्थैर्यधैर्याणां विलासस्य च कारणम् ॥ SR 11 दु:खार्तिशोकनिवेदखेदविच्छेदकारणम् ।। SR 11 अपि ब्रह्मपरानन्दादिदमभ्यधिक ध्रुवम् ॥ " " " , मतम् । द्रष्टव्ये नाट्यनृत्ये ते पर्वकाले विशेषतः । AD 9 AD 10 AD 10 AD 12 SR 14 AD 12 नृत्तं त्वत्र नरेन्द्राणामभिषेके महोत्सवे। यात्रायां देवयात्रायां विवाहे प्रियसङ्गमे । नगराणामगाराणां प्रवेशे पुत्रजन्मनि ॥ SR 15 AD 13, 14 AD 14 AD 38 ब्रह्मणोकं प्रयोक्तव्यं मगल्यं सर्वकर्मसु । आङ्गिको वाचिकस्तद्ववाहार्यः सात्विकोऽपरः।। चतुर्धाभिनयस्तवाङ्गिकोऽदर्शितो मतः ॥ SR " , " जैर्निदर्शितः । वाचा विरचितः काव्यनाटकादिषु वाचिकः। SR आहार्यो हारकेयूरकिरीटादिविभूषणम् । SR वेषादिभिरलंकृतिः। AD 38 AD 39 21 21 AD 40 Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy