SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ श्लोकार्धानामनुक्रमणिका पुटसंख्या १८९ ८८ २४१ ३११ ४२२ ३९६ २९४ १५५ स्पन्दित: शकटास्यस्तु स्पन्दितो वामपादः स्यात् स्पर्शग्रहाश्रिताश्वानु स्पृशतो बाह्यपाश्र्वाभ्यां स्पृशत्करिकराकारः स्फुटमास्फोटितं धीरैः स्फुरणादि प्रयोकव्यं स्फुरितं वलितं लोलम् स्फुरिताग्रे मृतौ वेगात् स्फुरितोष्ठो मृगाक्षीणां स्फुरितौ कम्पितौ कार्यों स्फुरितो स्पन्दितौ स्याता स्फुरत्संश्लिष्टपक्षमाया स्मितं च हसितं प्रोक्तं स्मितं स्याद्विहसी यस्तु स्थन्दितावस्यन्दिताख्या स्याच्छिन्त्रकरणोक्का चेत् स्यात्तालभञ्जने तच स्यात्तिर्यस्वस्तिकं कृत्वा स्यात्तु निष्क्रियता स्तम्भः स्यात्पक्षानुकृतौ माने स्यात्फूत्कारेऽनुकम्पायां स्यात्किया करपादादेः स्यात्पार्श्वस्वस्तिकोऽभ्यासात् स्याद्दशम्यां दशायां स: स्थाद्देवात्मपराणां यत् स्याद्वाह्यपार्श्वगस्तिर्यक् स्याद्वक्ष: सममाभुमं स्यादामाज्रितिक्रान्त: पुटसंख्या ३५० स्याद्वामेतरभागे तु ३५७ स्याद्विभावोऽथानुभावा: ४३६ स्याद्विसर्जनमाह्वान ३०५ स्याद्रीहासश्रमस्वास. ६९ स्यान्मत्स्यकरणं चाय ३५. सस्तव्याकुलविक्षिप्तौ ४६४ प्रस्तालासं जानुगतं १७४ सुताश्रुधारमखस्थ. ३०४ स्वकङ्कणझणत्कार. ४२८ स्वतन्त्रयोरतो नास्ति १५९ स्वतन्त्रोऽसौ क्रमान्मन्द. १५४ स्वतो विषयवैमुख्यं १४ स्वदेहक्षेत्राभिमुखं ४१६ स्वनिष्ठानि नवेत्याहुः ३६३ स्वपार्श्व नीयतेऽन्यस्तु २७९ स्वपार्श्वमन्यतो गच्छन ३५६ स्वपार्श्वयोः पुरस्ताद्वा २१३ स्वपार्वे कम्पमानस्तु २४८ स्वपप्रलापनं श्वास. २२ स्वप्रान्तनिद्राच्छेदाभ्यां १०४ स्वप्नोऽवहित्थसालस्य. १६८ स्वभावादभयौ तौ हि १९१ स्वभावाद्धातुदोषाद्वा २६. स्वभावाभिनया: पूर्वम् १६४ स्वभावाभिनये कार्याः ४२१ स्वभावेन स्थितो भूमौ ३३२ स्वभुजप्रेक्षणैः शत्रौ ८७ स्वयं गायति वायं च ३५६ स्वशङ्कायां परज्ञान ६७ ३३ ४५७ ४३४ ४४१ ९२ ४२८ ४४७ Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy