SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ ५२८ संगीतरत्नाकरः पुटसंख्या पुटसंख्या सविस्मये व्योमयान० २१७ सा द्वितीयाल्पकस्पन्दाद् १५३ स विस्मितो विस्मये स्यात् १६४ साधारणान्यमून्याहुः १५८ सव्यवामौ च बहुश: ३५३ साधारण्यात्तयोर्भेद: ४१३ सशब्दं मधुरं काला. ४१८ साधुवादोल्लुकसने सशब्दच्युतसंदंश: ५१ सापराधत्वशङ्का या सशब्दां कुरुतोऽन्वर्थ २२६ सा पार्श्वदण्डयादेति २९१ सशब्दः सन्सकृत्क्षिप्तः १६३ सा पूर्व परतो वा स्यात् स शौर्यधैर्यगाम्भीर्य ५८ सामदाने भेददण्डौ ४३१ स सार्धमुत्तरोष्ठेन १६९ सामाजिकानां जनयन् ससौष्ठवाश्च नीचैस्तु ८५ सामाजिकास्तु लिहते स स्याद्भानोरुपस्थाने १०१ सामादीनामुपायानां स स्यान्मदः स च त्रेधा ४४९ साम्यानुधिरमोहादि ४.४ स स्वल्पाभिनये वेद. ७. सार्धतालान्तरत्वेन २८५ सह गायति संयुक्तैः ३७९ सार्धद्वितालन्तरालः ३२. सहजा पतितोत्क्षिप्ता १५० सार्धानि द्विः कटीच्छिन्न. सहभावोऽवहित्येन ४४७ सालगस्थधुवायन्ते १२४ सहसा दर्शनं यत्तद् १५८ सावद्यता वा निवद्य. सहसापसति: शास्त्र. सा विप्लुतातिदुःखादौ १४८ सहायान्वेषणोपाय. ४५५ सिंहविक्रीडितं सिंह. १९३ सहोरुद्वृत्तया चार्या २३८ सिंहाकर्षितकं नाग. २६८ साक्षात्कारमिवानीतैः ४०५ सिंहादीनामभिनये साक्षात्स्वेदोऽभिनेयः ४२५ सिन्दूराघेन वा वर्णाः सांख्योक्तो वा गुणः सत्त्वं ४६८ सुकम्बुकण्ठतावेल्लत् सा चिन्तौत्सुक्ययोः शोके १६१ सुकुमारं तिरश्चीनं साच्युच्यते तिरश्चीन. १५७ सुकुमारस्खलगत्या. ४४९ सात्वतेऽप्येवमेव स्यात् ३४६ सुखरूपा स्वसंवेद्या सात्त्विकैः सात्त्विक वैः ९ सुतालकलितप्रान्तान् ३८१ सात्त्विकाच रसेषु स्युः ४७१ सुतालरक्षराणीव ३६५ सा देशी पद्धतिस्तुका ३७८ सुनील स्निग्धविस्तीर्ण. Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy