SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ यत्र तत्समपादाख्यं यत्र तत्सर्पितं मत यत्र तत्स्यादुपसृतं यत्र तद्दण्डपादाख्यं यत्र तद् भ्रमरं योज्यं यत्र तद्वाम विद्धाख्यं यत्र तद्विनिवृत्तं स्यात् यत्र तन्मण्डलं प्रोकं यत्र धृत्वा पूर्वकायम् यत्र प्रसारितानीतं यत्र भावेऽनुभावाः स्युः यत्र विप्रतिपत्तिः स्यात् यत्र वक्षसि निर्भु यत्र संचारिणः स्थायि यत्र संचारिणः स्थायी यत्र सत्रासगत्यादौ यत्र सा भ्रमरी चारी यत्र हस्तौ प्रयोगा यत्राकुच्य तिरश्चीनं यत्राङ्गुलस्तिलक येत् यत्राङ्गुलीपञ्चकेन यत्र कुत्रः प्रलमाच यत्राङ्घ्रिभ्यां कराभ्यां च यत्राङ्घ्री वृश्चिकीभूतौ यत्राच्छ्री संहतस्थाने यत्रान्ते मण्डलभ्रान्ति: यत्रापविद्धं तद्वामे यत्रायतं तदाख्यातं यत्रा मीलितौ सार्ध • श्लोकार्थानामनुक्रमणिका पुटसंख्या ३३० २३० २३४ यत्राश्वारोहणारम्भे यत्रैको मुखरी श्रेष्ठः यत्रैतन्मुक जानु स्यात् यत्रोक्तं नतपृष्ठं तत् यत्रोत्तानं पादतलं यत्रोन्मत्तं तु तद्भवें यत्रोरोमण्डलं तत्तु यत्रोर्ध्वजानुश्वारी स्यात् ३५५ २१२ ३५७ २२२ ३५६ २८४ यत्रोर्ध्वविरले शेषे २३५ यथा घटपटौ स्याताम् ४४६ यथा तथोचितः कार्यः ४५६ यथा हि करिहस्तेन २३३ यथा हि हासः शृङ्गारे ४३३ यथोचितं विधातव्यं ४२० यदधः सकृदानीतम् २८५ यदाङ्गुलीपचकेन २९४ यदा तदा क्रियारम्भ० यदा तदा महापक्षि० यदा तदोत्कटं योग० २२३ ३०३ २२३ ४९ ४९ २०१ २७७ यदि किंचिन्नमन्मूलं ३०५ यदि पादतलाग्रेण ३५३ २०२ यदाध्यास्ते घरां स्तम्भं यदा निमीलिते नेत्रे यदा पादतलद्वन्द्वं यदास्यातां तदोतौ यदोत्कटासनं चोर्ध्व • यदोपविश्य वामोरो: ३२५ यद्यनन्तरमेतत्स्यात् १४४ यद्गतागतविश्रान्ति ० ५१५ पुटसंख्या ३२७ ३७२ ३३८ २४६ २९५ २०३ २२० २११ ४८ ६९ १८१ ३० ૪૪૨ ३६९ १९ ४९ २३४ २२६ ३३७ ४६८ ३३७ ३१० ६० ४७ ९४ २४७ ३३५ १९६ १३६ Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy