SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ ५१२ भुवं गतौ यदा पादौ भुवि लेखनामित्यायैः भूताथैश्व ग्रहैरुयैः भूत्वद्वृत्तौ स्थितौ श्रौ भूमिघृष्टया बहिन तो भूमि बहिः पार्श्व भूमिलग्नाग्रयोरन्योः भूमिश्लिष्टाखिलतलौ भूमेरूर्ध्वनिषण्णौ चेत् भूयुक्तेश्वरणैः सूची भूरिनिर्झरझर भूल जानुगुल्फौ तौ भूल प्राङ्गुलिपृष्ठोऽङ्घ्रि: भूलनाप्रस्य चान्यस्य भूलग्नामस्य वामाङ्घ्र: भूस्थावसरणे सः स्यात् मृत्ये कार्यवशात्कोपः मेदास्तस्येति चत्वारः भोका प्रधानो भोग्या तु भोक्तुस्त्वपरतन्त्रत्वात् भौमाकाशिकचारीणां भौमान्य काशिकानीति भौमी चाकाशिकीत्येषा भ्रमणं वलनं पातः अमरं नूपुराख्यं च भ्रमरं वामपार्श्वार्ध • संगीतरत्नाकरः पुटसंख्या ३३५ भ्रमरास्कान्दितावर्त - ४५२ भ्रमरी क्रियतेऽन्वर्थं ४५५ ६० भ्राजद्धर्घरिकाजाल - भ्रान्त्वा प्रसारणं चात्र • ३०२ भ्रान्त्वा सव्यापसव्येन १३० भ्रामये च्चेच्छिरः क्षेत्रे ३८६ भ्रामयित्वा दक्षिणाङ्घ्रि • २८७ भ्रामयित्वा भुवि न्यस्येत् ३२३ ३५३ ४३८ ३३३ ३३१ भ्रामित: सम इत्यत्र भ्रमितो भ्रमणात्खङ्ग • भ्रुकुटी कुटिलां दृष्टिं भ्रुकुटी चतुरा चेति भ्रुकुटीनेत्ररकत्वं ३८८ ३८८ ९३ ४२८ ३४५ ४१५ ४१५ ३४८ मज्जतारा मन्दचारा ३४८ २७९ मण्ठादेर्ध्रुव खण्डेन १५५ मण्ठे तु मण्ठताळेन मण्डलभ्रमणं तत्तु मण्डभ्रान्तिविततौ १६४ २६१ भ्रूक्षेपणं चानुभावा भ्रूक्षेपश्चतुरो हस्त भ्रूनतिश्च स्मृतिः सा स्यात् भ्रूलला हेलयोश्चैषा स्थपाणि: समुत्क्षिप्त • म मण्ठकात्प्रतिमण्ठाश्च पटसंख्या ૪૮ २२९ ૨૮૪ * ३५८ २२३ २५१ *** १३१ १३२ १४१ १५० ૪૪ ४३८ ४५७ ४५२ १५१ ९२ १४५ ३७९ ३८३ ३८३ ३५२ ७३ २३३ १०४ १९८ भ्रमरं वामम च २७१ मण्डलस्थानकं तत्तु भ्रमरं वृश्चिकाद्यं च २६८ मण्डलस्थानके कृत्वा भ्रमरस्य तलस्थे चेत् ५१ मण्डलस्वस्तिकं तत्स्यात् Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy